SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २४२ दशकालिकसूत्रे द्वितीयं पिनयसमाधि दर्शयति-(२) सम्यक् पतिपद्यते इति, गुरुणा यथाऽऽदिष्टो भवति तथैव कर्तुमनुमन्यते-इत्यर्थः। तृतीयं प्रदर्शयति-(३) वेद माराधयतीति, वेत्यस्माद्-हेयोपादेयपदार्थमिति वेदः श्रुतज्ञानम् तमाराधयति, प्रवचनकिहितक्रियानुष्ठानेन श्रुतज्ञानं सफलयतीत्यर्थः । चतुर्थमाह-(४)-न च भवति आत्मसंप्रगृहीतः-आत्मैव सम्यक् प्रकर्षण गृहीतो येन स तथोक्तः, 'अहमेवोत्कृष्टोऽस्मि, विनीतोऽस्मि, इत्यादिभावैरात्मश्लाघी न भवति, चतुर्थ पदं भवति इदमेव चतुर्थ पदं विनयसमाधिस्थानं भवतीत्यर्थः । च-पुनः, अत्र श्लोकः-'पेहेइ' इत्यादिचतुश्चरणात्मकः पद्यविशेषो भवति अस्तीत्यर्थः।।मु० २॥ श्लोकमाह-'पेहेइ' इत्यादि । मूलम्-पेहेई हियाणुसासणं, सुस्सूर्सई तं च पुणो अहिट्टए । ने ये माणमएण मज्जइ, विणयसमाहि आयअहिए ॥२॥ छाया-प्रेक्षते हितानुशासनं शुश्रूषते सच्च पुनः अधितिष्ठति । न च मानमदेन माद्याति विनयसमाधौ आत्मार्थिकः ॥२॥ टीका-विनयसमाधौ-विनयसमाधिविषये विनयसमाधिमधिकृत्येत्यर्थः आत्मार्थिकः आत्मकल्याणाभिलाषुकः यद्वा-'आयतार्थी' इति छाया, मोक्षार्थी (२) गुरुमहाराज जैसी आज्ञा देवें वैसा ही कार्य प्रसन्नतापूर्वक करना। (३) हिताहित का वेद (ज्ञान) करानेवाले श्रुतज्ञान की आराधना करना, अर्थात् शास्त्रविहित आचरण करके श्रुतज्ञान को सफल करना । (४) "मैं ही उत्कृष्ट हूं विनीत हूं" इस प्रकार की आत्मप्रशंसा न करना, यही विनयसमाधिका चौथा स्थान (भेद) होता है । इसी विषयमें “पेहेइ" इत्यादि श्लोक है ॥ सू. ॥२॥ वह श्लोक इस प्रकार है- 'पेहेइ' इत्यादि । विनयसमाधिद्वारा जो आत्मकल्याण का अभिलाषी है वह જેવી આજ્ઞા કરે તેવુંજ કાર્ય, પ્રસન્નતાપૂર્વક કરવું. (૩) હિત-અહિતનું જ્ઞાન કરાવનારા શ્રુતજ્ઞાનની આરાધના કરવી, અર્થાત શાસ્ત્રવિહિત આચરણ કરીને શ્રુતજ્ઞાનને સફળ કરવું. (૪) હું જ ઉતકૃષ્ટ છું, વિનીત છું, એ પ્રમાણે પિતાની આત્મલાઘા–પ્રશંસા ४२वी नाल, मे विनय समाधिना याया ले छे. ते विषयमा "पेहेइ" त्याल था छे. (सू. २) ते गाथा भी प्रारे छे-- 'पेहेई' याह. આત્માથી અથવા મોક્ષાથી મુનિ, આચાર્ય ઉપાધ્યાય આદિ પાસેથી અને શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy