SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २४१ आचारमणिमञ्जूषा टीका अ. ९ उ. ४ सू. २ विनयसमाधेर्भेदानुपदर्शयन् प्रथमं भेदमाह-'चउबिहा' इत्यादि । मूलम्--चउँविहा खेलु विणयसमाही हवइ तंजैहा-अणुसासिजंतो सुस्सूसइ १, संम्मं पडिवजई, २, वेयमाराहइ, ३ न ये भवेइ अत्तसंपग्गहिएँ, ४ चउत्थं पैयं भँवइ । भैवइ ये इत्थं सिलोगो ॥ सू० २॥ छाया-चतुर्विधः खलु विनयसमाधिर्भवति, तद्यथा-अनुशास्यमानः शुश्रूषते १, सम्यक् पतिपद्यते २, वेदमाराधयति ३, न च भवति आत्मसंप्रगृहीतः ४, चतुर्थ पदं भवति, भवति च अत्र श्लोकः ॥सू० २॥ ____टीका-चत्वारि विनयसमाधिस्थानानि पूर्व प्रतिपादितानि, तत्र प्रथम विनयसमाधिनामकं स्थानं चतुर्विधम् । तच्च क्रमेण दर्शयति-"तद्यथा-(१) अनुशास्यमानः शुश्रूषते इति, गुरुणा यस्मिन् कस्मिंश्चित् कार्ये मृदुकर्कशवचनादिनाऽऽदिश्यमानःसंस्तद्वचनं सादरं श्रोतुमिच्छतीत्यर्थः । “जीइंदिया" पदसे यह सूचित किया है कि जो विनय आदि के आचरणमें खिन्न नहीं होते वेही उसका पालन कर सकते हैं। "पंडिया" पदसे पापभीरुता प्रगट की हैं ॥१॥ विनयसमाधि के चार स्थानो में विनयसमाधि के भेद दिखाते हैं-"चउविहा" इत्यादि । विनयसमाधि चार प्रकार की है। वह इस प्रकार- (१) गुरु, किसी भी कार्य के लिए कोमल या कर्कश वाक्यो से आदेश देवें तो उनके वचनों को आदर के साथ सुनने कि इच्छा करना। 'जिदिए' पहथा में स्थित ४२वामा मायु छ :-२ विनय माह આચરણમાં ખિન્ન થતા નથી તે જ એનું પાલન કરી શકે છે. 'पंडिया' पहथी पाली३ता प्राट ४२॥ छे. (१) વિનય સમાધિના ચાર સ્થાનમાં પ્રથમ વિનયસમાધિના ભેદ બતાવે છે. "चउचिहा" त्या - વિનય સમાધિ ચાર પ્રકારની છે. તે આ પ્રમાણે છે. (૧) કોઈપણ કાર્ય માટે ગુરુ મીઠા શબ્દ અથવા તે કટુ-અપ્રિય શબ્દથી કોઈ પણ આજ્ઞા કરે તે તેમની આજ્ઞાના વચનોને આદરપૂર્વક સાંભળવાની ઈચ્છા કરવી, (૨) ગુરુ મહારાજ શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy