SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूषा टीका, अध्ययन ९ उ. ३ गा. ९ २२९ 'जिईदिये' - इत्यनेन वाग्विषमपि सुधाकारेण परिणमयितुं मुनेः शक्तिर्व्यज्यते ॥८॥ मूलम् - अवन्नवायं च परम्मुहस्स, पञ्चक्खओ पडिणीअं च' भाँसं । ओहारणि अप्पिअंकारणि च भासं ने भासिज सयों से पुंजी ॥९॥ छाया - अवर्णवादं च पराङ्मुखस्य प्रत्यक्षतः प्रत्यनीकां च भाषाम् अवधारणामप्रियकारिणों च भाषां न भाषेत सदा स पूज्यः || ९ || टीका- 'अवन्नवार्य' इत्यादि । यः साधुः पराङ्मुखस्य=अनभिमुखस्य परोक्षस्थितस्येत्यर्थः, प्रत्यक्षतः= समक्षस्थितस्य च अवर्णवादम् = अपशंसाशंसनं निन्दावचनमित्यर्थः यथा - 'स दु :शील:' इत्यादि, च = पुनः प्रत्यनीकाम् = अपकारिणीं भाषां यथा - ' दण्डनीयोऽयं मम शत्रु' रित्यादि न भाषेत न वदेत्, तथा अवधारणी निश्चयबोधकां यथा 'श्वस्तत्रावश्यं गन्तास्मी' त्यादि, अप्रियकारिणीं दुःखोत्पादिकां यथा 'म्रियतां 'परमग्गसूरे' इस पदसे प्रगट किया है कि जो अन्तरंग रिपुओं पर विजय प्राप्त करता है वही वीरवर हो सकता है, क्योंकि, वही मोक्षसाम्राज्य का अधिकारी होता है अन्य नहीं । 'जिइंदिये' - पद से यह प्रगट होता है कि विष के समान कटुक वचनोको भी साधु, सुधा (अमृत) के सदृश मधुर कर लेता है ॥८॥ 'अवन्नवायं च' इत्यादि । जो साधु, परोक्षमें या प्रत्यक्षमें किसीकी निन्दा नहीं करता अर्थात् किसीको दुराचारी आदि अपशब्द नहीं कहता, तथा अन्य का अपकार करने वाली भाषा नहीं बोलता, जैसे कि - " यह दण्डनीय है" इत्यादि, तथा “कल वहां अवश्य जाऊंगा" इत्यादि प्रकार की निश्चयकारी भाषा नहीं बोलता, 'परमग्गसूरे' या पथी मे भाववामां मायुं छे है :- अन्तरंग શત્રુઓ પર વિજય પ્રાપ્ત કરે છે તેજ વીર પુરુષામાં શ્રેષ્ઠ થઈ શકે કેમકે તેજ भोक्ष ३यी साम्रान्यना अधिकारी थाय छे. अन्य नहि. 'जिइंदिये' पहनी से प्रगट થાય છે કે :-ઝેર જેવાં કડવા વચને પણ સાધુ, અમૃત સમાન મીઠાં કરી લે છે. (૮) 'अन्नायं च ' त्याहि-ने साधु, परीक्षमां अथवा प्रत्यक्षमां अधनी निन्हा કરતા નથી. અર્થાત કાઇને દુરાચારી આદિ અપશબ્દ કહેતા નથી. તથા અન્યના અપકાર કરનારી ભાષા ખેલતા નથી જેમકે “આ દંડ યાગ્ય છે” ઇત્યાદિ, તથા “હુ’ કાલે ત્યાં અવશ્ય જઈશ” ઇત્યાદિ પ્રકારની નિશ્ચયકારી ભાષા ખેલતા નથી. તથા તારા શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy