SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २३० श्री दसवैकालिकसूत्रे तप पुत्रः' इत्यादिकां भाषां सदा न भाषेत स पूज्यो भवति । निरवद्यभाषाभाषणतत्पर एव जगन्माननीयो भवतीति भावः ॥९॥ मूलम्-अलोलुएं अकुहए अमाई, अपिसुणे यावि' अदीणवित्ती। नो भावए नोवि ये भाविअप्पा, अँकोउहल्ले ये सया स' पुज्जों ॥१०॥ छाया-अलोलुपः अकुहकः अमायी, अपिशुनः चापि अदीनवृत्तिः। नो भावयेत् नापि च भावितात्मा, अकौतूहलश्च सदा स पूज्यः ।१०। टीका-'अलोलुए' इत्यादि। अलोलुपः-सरसाहारादौ लोभशून्यः, अकूहका=इन्द्रजालादिक्रियाविवर्जितः, अमायी निष्कपटः, अपिशुनः विद्वेषोत्पादकवृत्तिनिवेदनरहितः, अपिच अदीनवृत्तिः भिक्षाद्यलाभेऽपि दैन्यभावशून्यः, यः साधुः नो भावयेत् अन्यद्वारा स्वप्रशंसां न कारयेत, अपिच भावितात्मा-भावित: प्रशंसितः आत्मा येन स तथाविधः आत्मश्लाघी न भवेत् , च-पुनः अकौतुहल: नटनाटकादिदर्शनोत्कण्ठारहितो भवेत् स पूज्यो भवति । तथा "तेरा बेटा मर जाय" इत्यादि दुःखजनक भाषा नहीं बोलता वह पूजनीय होता है। तात्पर्य यह है कि निरवद्य भाषा बोलने वाला ही संसार में पूजनीय होता है ॥९॥ 'अलोलुए' इत्यादि । सरस आहार आदि में लोलुपता न करनेवाला, इन्द्रजाल आदि क्रियाओ का त्यागी, निष्कपट, चुगली न खानेवाला अर्थात् इधर की बात उधर भिडाकर किसी को क्लेश न पहुंचाने वाला और भिक्षाका लाभ न होने पर भी दीनता न धारण करने वाला होता है, दूसरो से अपनी प्रशंसा नहीं પુત્ર મરી જશે” આવી દુ:ખ ઉત્પન્ન કરાવનારી ભાષા બોલતા નથી તે જ પૂજનીય થાય છે. તાત્પર્ય એ છે કે –નિરવ ભાષા બોલવાવાળા જ સંસારમાં પૂજનીય થાય છે. (૯) _ 'अलोलुए' त्यादि-स२४ मा २ महिमा सोलुपता ना ४२वावन्द्र આદિ ક્રિયાઓના ત્યાગી, નિષ્કપટ, ચાડી નહિ ખાનારા, અર્થાત્ એકની વાત બીજાને અવળી સમજાવી કેઈને કલેશ નહિ પહોંચાડવાવાળા અને શિક્ષાને લાભ ન મળે તે પણ દીનતા નહિ ધારણ કરવાવાળા હોય છે બીજા પાસે પિતાની પ્રશંશા કરાવતા શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy