SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूषा टीका, अध्ययन ९ उ. ३ गा. ५-६ भिक्षासौकर्यम्' इत्यादिनाऽऽत्मप्रशंसां दात्रादिमशंसां या न मकटयति स पूज्यो भवतीति सूत्रार्थः ॥४॥ मूलम्--संथारसिजासणभत्तपाणे, अप्पिँच्छया अइलाभे वि संते । जो' एवंमप्पाणभितोसइजी, संतोसपाहन्नरए से पुज्जो ॥५॥ छाया-संस्तारकशय्यासनभक्तपाने, अल्पेच्छया अतिलाभेऽपि सति । 4 एवमात्मानमभितोषयेत् , सन्तोषप्राधान्यरतः स पूज्यः ॥५॥ टीका-'संथार' इत्यादि। यः साधुः अतिलाभेऽपि-गृहस्थाना सकाशात् प्रचुरमाप्तावपि संस्तारकशय्यासनभक्तपानेऽल्पेच्छया अमूर्च्छया, आवश्यकाधिकपरिहारेण वा आत्मानमभितोषयेत-संतोषपीयूषेण प्रीणयेत् , एवम् अनया रीन्या सन्तोषप्राधान्यरतः -संतोषे प्राधान्येन रतः संतोषातिशयवान् भवेत् स पूज्यो भवतीत्यर्थः ॥५॥ इन्द्रियवशीकारेण पूज्यत्वमाह-'सक्का' इत्यादि । मूलम्--सका सहेडं आसाईं कंटया, अओमया उच्छया नरेणं । अणासए जो उ सहिजे कंटए, वइमए कन्नसरे से पुज्जो ॥६॥ और दाता भी बड़ा उदार है, धन्य है यह देश जहां इस प्रकार भिक्षा सुलभ है' इत्यादिरूप से अपनी तथा दाता आदि की लाघा न करे वह पूजनीय हैं ॥४॥ 'संथार' इत्यादि । इस प्रकार जो साधु, गृहस्थ द्वारा संस्थारक, शय्या, आसन और भक्त-पान आदि अधिक मिले तो भी इच्छाको अल्प बनाये रखता है, ममत्व न रख कर अनावश्यक वस्तुओ का त्याग करता हुआ संतोषरूपी सुधा (अमृत) से संतुष्ट बना रहता है वह साधु संसार में पूजनीय होता है ॥५॥ અને દાન આપનાર દાતા પણ મહાત્ ઉદાર છે. ધન્ય છે આ દેશ કે ત્યાં આવી ભિક્ષા સહેલાઈથી મળી શકે છે. આ પ્રમાણે પોતાની તથા દાતા–દાન આપનારની પ્રશંસા વખાણ કરે નહિ તે પૂજનીય છે. (૪). 'संथारया -मा प्रमाणे रे साधु, स्थ दास संस्ता४२, शव्या, આસન અને ભેજન–પાન વિશેષ મળે તે પણ પિતાની ઈચ્છાને નિરોધ કરી અલ્પ ઈચ્છા રાખે છે. અનાવશ્યક (જરૂરી વિનાની) વસ્તુઓ ઉપરના મમત્વનો ત્યાગ કરીને સંતોષરૂપી અમૃતથી સંતુષ્ટ બની રહે છે તે સાધુ સંસારમાં પૂજનીય હોય છે. (૫) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy