SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २२४ श्री दशवैकालिकसूत्रे छाया-अज्ञात उञ्छं चरति विशुद्धं, यापनार्थ समुदानं च नित्यम् । ___ अलब्ध्वा न परिदेवयेत् , लब्ध्वा वा न बिकत्थते स पूज्यः ॥४॥ टीका-'अन्नाय, इत्यादि। (यः मुनिः) नित्यं सर्वदा, आज्ञातः अपरिचितः, गृहस्थैः सह परिचयमकुर्वन् यापनार्थ संयमयात्रानिहाथै विशुद्धम् आधाकर्मादिसकलदोषवर्जितं, च-तथा समुदानम् उच्चावचकुलेभ्यो भिक्षया लब्धम् , उञ्छं स्वभोजनपात्र गृहस्थैः समुद्भतम् अशनादिकं चरतिगृह्णन् विहरति । एतद्विषये मुनीनामभिग्रहः सूचितः। अलब्ध्वा अप्राप्य अशनादिकं न परिदेवयेत-न विषीदेत-'हतभाग्योऽहं यतो न मया किञ्चिल्लब्ध मिति, यद्वा 'कीदृशोऽयं दरिद्रो देशो यत्र भिक्षाऽपि न लभ्यते' इति खेदं न कुर्यादित्यर्थः। वा अथवा, लब्ध्वा प्राप्य न विकत्थतेन श्लाघां करोति 'अहो ! अहमस्मि लब्धिमान् , दाताऽप्यसौ परमोदार, धन्योऽयं देश यत्रेदृशं 'अन्नाय' इत्यादि । जो मुनि सदा गृहस्थो से परिचय न रखता हुआ संयम मार्ग में विचरता है, तथा संयमयात्रा के निर्वाह के लिए आधाकमें आदि समस्त दोषो से रहित और अनेक प्रकार के कुलो से प्राप्त, 'हंडी आदि से गृहस्थ द्वारा अपने भाजन-पात्र में निकाला हुआ ओदनादि लूंगा; अन्यथा नहीं, इत्यादि प्रकार के अभिग्रह से मिले हुए अशनादि को न पाकर विषाद भी न करे अर्थात् 'हाय मैं कैसा अभागा हूँ जो मुझे भिक्षा नहीं मीली, यह देश कैसा दरिद्र है, जहां भिक्षा तक नहीं मिलती' इत्यादिरूप से खेद न करे, अथवा (उक्त प्रकार की भिक्षा का) पाकर प्रशंसा भी न करे, अर्थात् 'अहा ! मै लब्धिधारी है _ 'अन्नाय' त्याह- मुनि मेश स्थाश्रमामानी पश्यिय समता નથી, અને સંયમ માર્ગમાં વિચારે છે; તથા સંયમ યાત્રાના પાલન માટે આધાકમ આદિ તમામ પ્રકારના દેથી રહિત અને અનેક પ્રકારના કુળમાંથી પ્રાપ્ત “હાંડી આદિથી ગૃહસ્થ દ્વારા પિતાને ભેજન પાત્રમાં કઢેલા ભાત આદિ હું લઈશ, બીજું લઈશ (વહરીશ) નહિ.-ઇત્યાદિ પ્રકારના અભિગ્રહ પ્રમાણે ભેજન નહિ પામવાથી વિષાદ-શોક પણ કરે નહી. અર્થાત–હાય ! હું કે અભાગ્યવાન છું. કે મને ભિક્ષા મળી નહિ. આ દેશ કે દરિદ્ર છે ? કે જ્યાં ભિક્ષા પણ મળતી નથી, ઇત્યાદિ પ્રકારે ખેદ કરે નહિ, અથવા તે પિતાની ઉપર કહેલી ઈચ્છા પ્રમાણેની ભિક્ષાને પામીને પ્રશંસા-વખાણ પણ કરે નહિ, અર્થાત “અહા ! હું લબ્ધિવાળે છું શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy