SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ १५ १६ आचारमणमञ्जूषा टीका, अध्ययन ९ उ. ३ गा. ३-४ २२३ पर्यायजेष्टाः पव्रज्याज्येष्ठाः स्वकीयदीक्षापेक्षया प्राग्गृहीतदीक्षा इत्यर्थः, तेषु रत्नाधिकेषु-ज्ञानादिभावरत्नत्रयप्राप्तिकालाधिक्येन स्वापेक्षयाऽऽधिक्यं प्राप्तेषु विनयम् अभ्युत्थानाभिवादनादिलक्षणं प्रयुक्त करोति विनयमेव प्रदर्शयति, तथा नीचत्वे वर्तते-पर्यायाधिकान् प्रति आसनादिना निम्नभावमाश्रयते सत्यवादी-प्रियहितमितभाषणशीलः तथा-अवपातवान् वन्दनशीलः, तथा वाक्यकर:= आज्ञाप्रमाणकः भवेत् स साधुः पूज्यो भवति । 'नीयत्तणे वट्टइ' इत्यनेन निरभिमानत्वं 'सच्चवाई' इत्यनेन मायापरिहारित्वम् , 'ओवायवं' इत्यनेन गुरौ सदा नम्रभावः, 'वक्ककरे' इत्यनेन स्वच्छन्दाचारपरिहारशीलत्वं सूचितम् ॥३॥ मूलम्-अन्नाय उञ्छं चरई विसुद्धं, जवणट्रया संपुयोणं च निच्चं। अलद्धयं नो परिदेवएज्जा, लद्धन विकत्थइ स पुज्जो ॥४॥ दीक्षामें बडे होते हैं, उन्हें ज्ञानादिरत्नत्रय की प्राप्ति का अधिक समय हुआ है, अतः वे (अल्पवयस्क) दीक्षामें बडे होने से बड़ी उम्र वालों की अपेक्षा श्रेष्ठ हैं, जो उन रत्नाधिको के प्रति, उनका आगमन होने पर खडा हो जाना आदि विनयभाव प्रदर्शित करता है; उनके आसन से अपना आसन नीचा रखता है। हितमित और प्रिय भाषा बोलता है; वन्दना करता है और आज्ञा पालन करता है वह शिष्य पूजनीय होता है। 'नीअत्तणे वट्टइ' इस पदसे निरभिमानता, 'सच्चवाई' पदसे मायाचाररहितता, 'ओवायवं' पदसे गुरु के प्रति नम्रता और 'वक्ककरे' पदसे स्वच्छन्द आचरण का निषेध सूचित किया है ॥३॥ જ્ઞાનાદિ રત્નત્રયન પ્રાપ્તિને સમય વિશેષ થયે છે; તે કારણથી તે બાળક દીક્ષામાં મેટા હોવાથી તેમના કરતાં મોટી ઉમર વાળા દીક્ષિતની અપેક્ષાએ તે શ્રેષ્ઠ છે. એટલે રત્નોધિક-દીક્ષામાં મેટા હોય તે મુનિનું આવવું થતાં વિનય ભાવ બતાવવા માટે ઉભા થઈ જવું જોઇએ, અને તેમના આસનથી પિતાનું આસન નીચે રાખે છે, થેડી અને હિતકારી ભાષા બોલે છે, અને આજ્ઞા પાલન કરે છે. તે શિષ્ય પૂજનીય હોય છે 'नीअत्तणे वट्टई' मा ५४था निलिभानपा, "सच्चवाई" ५४थी भायाया२२तिया ओवायवं' ५४था गुरुप्रति नम्रता भने 'वक्ककरे' ५६थी २१२७६ मायराना निबंध सूथित ध्यो छ. (3) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy