SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २२२ श्री दशवकालिकसूत्रे छाया-आचारार्थ विनयं प्रयुङके शुश्रूषमाणः परिगृह्य वाक्यम् ।। यथोपदिष्टमभिकाङ्कक्षन् गुरुं च नाशातयति स पूज्यः ॥२॥ टीका-'आयारमट्ठा' इत्यादि । यः साधुः शुश्रषमाणः='किमाचार्योवक्ष्यतीति श्रोतुमिच्छन्, यद्वा आचार्य स्य गुर्वादेर्वा परिचयाँ कुर्वन् , तथा वाक्यम् आचार्यादिभाषितं परिगृह्यस्वीकृत्य स्वच्छहृदयः सन् भक्त्या कर्तुमिच्छन् आचारार्थ-ज्ञानाचारादिप्राप्तये विनयं पूर्वप्रतिपादितलक्षणं प्रयुङक्त करोति, च-पुनः; गुरूम आचार्यादिकं नाशातयतिनावमानयति, गुर्वाधाशातनां न करोतीत्यर्थः, स साधु पूज्यो= लोकेऽर्चनीयो भवति ॥२॥ मूलम्--रायणिएसु विणयं पउंजे, डहरा वि य जे परियायजेट्टा । नीयत्तणे वइ सच्चवाई, ओवायवं वककरे स पुज्जो ॥३॥ छाया-रत्नाधिकेषु विनयं प्रयुङ्क्ते डहरा अपि ये पर्यायज्योष्ठाः । नीचत्वे वर्तते सत्यवादी अवपातवान् वाक्यकरः स पूज्यः॥३॥ टीका-'रायणिएम' इत्यादि। __ ये डहरा अपि बाला अपि स्वापेक्षया न्यूनवयस्का अपीत्यर्थः, किन्तु 'आयारमट्ठा' इत्यादि । जो शिष्य सदा ऐसा सुनने के वास्ते सावधान रहता है कि-'गुरु महाराज क्या आदेश देंगे, अथवा गुरु महाराज की परिचर्या करता हुआ और आचार्य का कथन सुनते ही उसे स्वीकार करता हुआ स्वच्छ हृदय से भक्तिपूर्वक उसका पालन करता है, इस प्रकार आचार की प्राप्ति के लिए-उत्कृष्ट चारित्रवान बनने के लिये विनय करता है, उनकी कभी आशातना नहीं करता है वह लोकमें पूजनीय होता है ॥२॥ 'रायणिएसु' इत्यादि । जो अल्पवयस्क (बालक) होने पर भी 'आयारमाहा' Vत्याहि-२ शिष्य गुरु महारा शुभाशा-हुम २२. मे સાંભળવામાં સદાય સાવધાન રહે છે, અથવા ગુરુ મહારાજની પરિચર્યા કરતા થકા અને આચાર્યનાં વચન સાંભળતા જ તેને સ્વીકાર કરીને નિર્મળ હદયથી ભક્તિ પૂર્વક તેનું પાલન કરે છે. આ પ્રમાણે આચારની પ્રાપ્તિ માટે ઉત્કૃષ્ટ ચારિત્રવાન થવા માટે વિનય કરે છે. અને કઈ પ્રકારે આશાતના કરે નહિ તે (શિષ્ય) જગતમાં પૂજ नीय थाय छे. (२) 'रायणिएस त्याहि-२ मास छतांय क्षामा मोजाय छे. तभने શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy