SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ २०६ श्री दशवकालिकसूत्रे परिजीर्णाः खिद्यन्तः वाग्बाणव्यथितहृदयत्वेन दीना इत्यर्थः, तथा करुणा= करुणोत्पादकत्वाद् दयनीयाः, तदीयदुईशामालोक्यान्येषां दयोत्पत्तेरित्यर्थः, तथा व्यापनच्छदा: व्यापन्ना नष्टः छन्दः अभिप्रायो येषां ते तथाभूताः पराधीनतया स्वकीयाभिमायेण किमपि कार्य कर्तुमशक्ता इत्यर्थः, तथा क्षुत्पिपासापरिगताः बुभुक्षापिपासाव्याकुलाः अन्नपानप्रतिरोधेन असंमानपूर्वकाल्पादिलाभेन वा यथेष्टाहाराभावादित्यर्थः, यथा दृश्यन्तेयविलोक्यन्ते लोके उपलभ्यन्ते तथैवाविनीतात्मान शिष्या अपि दुःखिनो भवन्ति ॥ ८॥ विनीतमनुष्यदृष्टान्तेन विनयफलमाह-'तहेव सुविणीअप्पा' इत्यादि । मूलम्-तहेवें सुविणीअप्पा, लोगंसि नरनारिओ । दीसंतिं सुहमेहता, इढिपत्ती महासाः ॥९॥ छाया-तथैव सुविनीतात्मानः लोके नरनार्य । दृश्यन्ते सुखमेधमाना ऋद्धिप्राप्ता महायशसः ॥९॥ टीका-तथैव-मुविनीतहयगजवत् लोके-मनुष्यलोके नरनार्यःपुरुषाः स्त्रियश्च, सुविनीतात्मानः समाराधितमातापितृश्वश्रूश्वशुरादिगुरुजनाः, से उनके दिलपर चोट पहुंचाई जाती है । उनकी ऐसी दुर्दशा होजाती है कि उन्हें देखकर दूसरों को दया आजाती है। पराधीन होने के कारण उनको स्वतन्त्र इच्छाएँ नष्ट हो जाती हैं। वे भोजन-पान में मिलने से अथवा अनादरपूर्वक थोडासा भोजन-पान मिलने से भूख प्यास के दारुण दुःखो को उठाते हैं। ये सब बातें लोकमें प्रत्यक्ष देखी जाती हैं, अविनीत शिष्य भी इसी प्रकार दुःख भोगते हैं ॥८॥ विनीत मनुष्य के दृष्टान्त से विनय का विपाक (फल) बताते ધક્કો પહોંચાડવામાં આવે છે તેમની એવી દુર્દશા થઈ જાય છે કે તેને જોઈને બીજાઓને દયા આવી જાય છે. પરાધીન હેવાના કારણે તેમની સ્વતંત્ર ઈચછાઓ નાશ થઈ જાય છે. તેને ભેજન-પાન નહી મળવાથી અથવા અનાદર પૂર્વક થેડું ભજન-પાન મળવાથી ભૂખ તરસના દારુણ દુઃખને ઉઠાવે છે. આ સર્વ વાત જગતમાં પ્રત્યક્ષ જોવામાં આવે છે. અવિનીત શિષ્ય પણ આ પ્રમાણે દુઃખ लोग छे. (८) विनीत मनुष्यना दृष्टान्तथा विनयतुं ३ मताव छ:-"तहेव सुविणीअप्पा" શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy