SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ - आचामणिमञ्जूपा टीका, अध्ययन ९ उ. २ गा. ९-१० २०७ महायशसः विततकीर्तियुक्ताः,ऋद्धिम् ऐश्वर्य प्राप्ताः,सुखमेधमानाः सुखं लभमानाः दृश्यन्ते विलोक्यन्ते । तथैव सुविनीतात्मानः शिष्याः सुखिनो भवन्तीत्यर्थः॥९॥ देवदृष्टान्तेनाविनयविपाकमाह-'तहेव अविणीअप्पा' इत्यादि । मूलम्-तहेवे अविणीअप्पा, देवा जवा यं गुज्झगाः। दीसंति' 'दुहमेहंता, आभियोगमुवट्रिया ॥१०॥ छाया-तथैव अविनीतात्मानः देवा यक्षाश्च गुह्यकाः। दृश्यन्ते दुःखमेधमानाः आभियोग्यमुपस्थिताः ॥१०॥ टीका-तथैव अविनीतनरनारीवत् अविनीतात्मानः विनयाचरणरहिताः, देवाः ज्योतिष्का वैमानिकाच, यक्षाः व्यन्तराः, गुह्यकाः देवविशेषाः, पुण्यकर्मयोगेन देवत्वादिकं प्राप्ता अपि आभियोग्यमुपस्थिताः अन्यदेवानां किङ्करत्वमुपगताः, दुःखमेधमाना:-दुःखमनुभवन्तो दृश्यन्ते शास्त्रे भयन्त इत्यर्थः। एवमविनीताः शिष्या अपि दुःखमनुभवन्तीति भावः ॥ १० ॥ है-'तहेव सुविणीअप्पा' इत्यादि । विनीत घोडे और हाथी की तरह लोकमें माता पिता सासू श्वशुर आदि बडों में विनय रखनेवाले पुरुष और स्त्री भी कीर्ति तथा ऐश्वर्य पाकर सुखी देखे जाते हैं वैसे ही विनयवान् शिष्य सुखी होते हैं ॥९॥ देवों के दृष्टान्त से अविनय का फल दिखाते हैं—'तहेव अविणीअप्पा' इत्यादि। ___अविनीत मनुष्य की तरह ज्योतिषी वमानिक तथा पक्ष राक्षस आदि व्यन्तर अथवा गुह्यक देव विशेष देव होकर भी अवनीत होने से दूसरे देवों के दास बनकर दुःख भोगते हैं, ऐसा शास्त्रों में सुना जाता हैं, इसी प्रकार अविनीत शिष्य भी दुःख भोगते हैं ॥१०॥ ઇત્યાદિ–સુવિનીત ઘેડા હાથીની પેઠે લેકમાં-જગતમાં માતા-પિતા તથા સાસુ, સસરા આદિ વડિલે પ્રત્યે વિનયવાન પુરુષ અથવા સ્ત્રી કીર્તિ તથા એશ્વર્ય પામીને સુખી જોવામાં આવે છે. તેવી જ રીતે વિનયવાન શિષ્ય સુખી થાય છે. (૯) वन दृष्टान्तथी अविनयर्नु ३१ मतावे छ:-"तहेव अविणीअप्पा" ઈત્યાદિ-અવિનીત મનુષ્યનાં પ્રમાણે જોતિષી, વૈમાનિક તથા યક્ષ-રાક્ષસ અદિ વ્યન્તર અથવા ગુહ્યદેવ વિશેષ દેવ થઈને પણ અવિનીત હોવાથી બીજા દેના દાસ બનીને દુઃખ ભોગવે છે. એ પ્રમાણે શાસ્ત્રોદ્વારા સાંભળવામાં આવ્યું છે. એજ પ્રમાણે અવિનીત શિષ્ય પણ દુઃખ ભોગવે છે. (૧૦) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy