SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ श्री दशकालिक सूत्रे सनानुसारिप्रवृत्तिमन्तः सन्तः महायशसः = भद्रभावेन ख्यातिमापन्नाः, ऋद्धिप्राप्ताः नानाविधभूषणभूवितशरीराः सुखमेधमानाः = सुखमनुभवन्तो दृश्यन्ते, तथैव तद्वदेव सुविनीतात्मानः = गुरुमनोऽनुगामिप्रवृत्तिमन्तः साधवोऽपि विनयाराधनेन चतुर्विधसंघलाध्यमाना ज्ञानादिरत्नत्रय ऋद्धिसमृद्धाः मोक्षसुखमनुभवन्तो दृश्यन्त इत्यर्थेः ॥ ६ ॥ विनीताऽविनीत पशुदृष्टान्तेन विनयाविनयफलं स्फुटीकृत्याविनीतमनुष्यदृष्टान्तेनाऽविनय फलमाह - 'तहेव अविणीअप्पा' इत्यादि । मूलम् - तेहेव अविणीअप्पा, लोगंसि' नरनारिओ । दीसंति दुहमेहता छाया ते विगलिंदियां ॥७॥ छाया - तथैव अविनीतात्मानः लोके नरनार्यः दृश्यन्ते दुःखमेधमाना- छातास्ते विकलेन्द्रियाः ॥ ७ ॥ टीका - लोके मनुष्यलोके या नरनायैः = पुरुषाः स्त्रियश्च, अविनीतात्मानः=चौर्य साहसव्यभिचाराचरणपरायणाः भवन्ति, ते= ते च ताचेत्येकशेषः, २०४ 'तहेव सुविणीअप्पा' इत्यादि । जैसे हाथी अथवा घोडा विनीत अर्थात् शिक्षा के अनुसार चलनेवाले होकर महान् यश पाते है, भद्र कहलाते है और नाना प्रकार के आभूषणों से भूषित होकर अभीष्ट खुराक खाकर सुखी देखे जाते हैं, वैसे ही गुरु महाराज की शिक्षा के अनुकूल चलनेवाले सुविनीत साधु, चतुर्विध संघ में कीर्ति पाते हैं तथा ज्ञानादि रत्न रूप ऋद्धि से समृद्ध होकर मोक्ष के सुखका अनुभव करते हैं ||६|| विनीत और अविनीत पशुका दृष्टान्त देकर विनय और अविनय का फल स्पष्ट करके अविनीत मनुष्य के दृष्टान्त से अविनय 'तव सुविणीअप्पा' इत्याहि-नेवी रीते हाथी अथवा घोडा विनीत अर्थात् આજ્ઞા પ્રમાણે ચાલવા વાળા હાઈને મહાન્ યશ પામે છે, સારા કહેવાય છે. અને અનેક પ્રકારના આભૂષણેાથી શણગારીને ઇચ્છિત અનુકૂળ ખોરાક ખાઈને સુખી જોવામાં આવે છે. તેવીજ રીતે ગુરુ મહારાજની આજ્ઞાને અનુકૂળ રહીને ચાલવા વાળા સુવિનીત સાધુ, ચતુર્વિધ સધમાં કીર્તિ પ્રાપ્ત કરે છે. તથા જ્ઞાનાદિરત્નરૂપ ઋદ્ધિથી સમૃદ્ધ અોને મેાક્ષ સુખનો અનુભવ કરે છે. (૬) વિનીત અને અવિનીત પશુનું ષ્ટાંત આપીને વિય અને અવિનયનું મૂળ શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy