SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ आचारमणिमजूषा टीका, अध्ययन ९ उ. २ गा. ५-६ २०३३ छाया-तथैव अविनीतात्मानः औपवाह्या हया गजाः। ___ दृश्यन्ते दुःखमेधमाना आभियोग्यमुपस्थिताः ॥५॥ टीका-यथा औपवाह्याः राज्ञां राजप्रियाणां चोपवाहनयोग्याः, हयाः= अश्वाः गजाः हस्तिनः अविनीतात्मानः शिक्षाप्रतिकूलप्रवृत्तिमन्तः सन्तः आभियोग्यमुपस्थिताः-आभिमुख्येन युज्यन्ते-भारवहनकर्मसु व्यापार्यन्ते इत्यभियोगास्तेषां भावः आभियोग्यं भारवहनकर्मकरत्वं भारवाहित्वमित्यर्थः उपस्थिताः= प्राप्ताः दुःखम् एधमाना:-धातूनामनेकार्थत्वाद् अनुभवन्तः स्वाभीष्टपुष्टिकारकचणकाद्याहारप्रतिरोधेन विविधाधिकभारवाहित्वेन च सततं खिद्यन्तो दृश्यन्ते, तथैव तद्वदेव अविनीतात्मानः साधव उभयलोकदुःखानुभविनो भवन्तीत्यर्थः॥५॥ मूलम्-तहे सुविणीअप्पा, उवैवज्झा हेया गया। दीसंति" सुहमेहंता इढिपत्ता महाज॑सा ॥६॥ छाया-तथैव सुविनीतात्मानः औपवाह्या हया गजाः। ___ दृश्यन्ते सुखमेधमाना ऋद्धिप्राप्ता महायशसः ॥ ६ ॥ टीका-'तहेव' इत्यादि। यथा औपवाह्याः राजवाहनयोग्याः हयाः गजाः मुविनीतात्मानः-शाअविनय के दोष दिखाते हैं—'तहेव' इत्यादि । राजाओं की या राजा के प्रियजनों की सवारी के काम आने वाले जो घोडे या हाथी अविनीत होते हैं वे केवल बोझा ढोनेवाले होकर दुःख को प्राप्त होते हैं, अर्थात् अपनी अभीष्ट खुराक न पाकर अधिक दुःख भोगते हैं, यह बात लोक में प्रत्यक्ष देखी जाती है, इसी प्रकार अविनीत साधु इहलोक-परलोक में दुःख के भागी होते हैं ॥ ५ ॥ मविनयना होष मताव छ:-"तहेव" त्याहि- मानी अथवा माना પ્રિયજનેની સ્વારીમાં કામમાં ઉપયોગમાં લેવામાં આવતા ઘેડા અથવા હાથી અવિનીત જે થઈ જાય છે. અર્થાત નિરંકુશ બની જાય છે તે કેવલ બેજે ઉપાડવાના કામ માટે થઈ જાય છે. અને દુઃખને પ્રાપ્ત થાય છે. અર્થાત્ પિતાને ઈચ્છિત રાક તેને મળતો નથી અને અધિક દુ:ખ ભોગવે છે. આ વાત લેકમાં–જગતમાં પણ પ્રત્યક્ષ જેવામાં આવે છે. એ પ્રમાણે અવિનીત સાધુ આ લેકમાં અને પરલોકમાં દુઃખને પ્રાપ્ત કરે છે (૫) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy