SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ २०२ श्रीदनावकालिकसूत्रे मूलम्-विणयंमि उवाएणं, चोईओ कुप्पई नरो। दिवं सो 'सिरिमिजंति, दंडेण पडिसेहए ॥४॥ छाया-विनये यः उपायेन नोदितः कुप्यति नरः। दिव्यां सः श्रियम् आयन्तों दण्डेन प्रतिषेधयति ॥ ४ ॥ टीका-'विणयंमि' इत्यादि। यो नरः उपायेन-प्रियवचनेन आचार्यादिना विनये-विनयधारणविषये नोदितःप्रेरितः उपदिष्टः सन् कुप्यति-क्रोधाविष्टो भवति, 'किमहं मूर्योऽस्मि यन्मामयमुपदिशती' त्यादिदुर्भावनावशादित्यर्थः, आयन्तीं आगच्छती दिव्याम= अलौकिकों श्रियं लक्ष्मी स्वयं दण्डेन प्रतिषेधयति-निवारयति ॥४॥ अविनयदोषमाह–'तहेव' इत्यादि । मूलम् तहेव ॲविणीअप्पा, उववज्झा हया गया। दीसंति दुहमेहता, आभिओगमुवटिया ॥५॥ ___ १ 'उत' इत्युपसर्गसहितस्य ‘रण गतौ' इत्यस्यरूपम् । चतुर्गतिक संसार के प्रवाह में इसी प्रकार बहता रहता है, जैसे जल के पूर में पडा हुआ सूखा काष्ठ सदैव वहता रहता है। ॥३॥ 'विणयम्मि' इत्यादि । आचार्य महाराज का प्रियवचनों से दिया हुआ विनय आदि का उपदेश सुनकर जो कुपित हो जाता है, अर्थात् "मैं क्या मूर्ख हू जो यह मुझे उपदेश देते है" इस प्रकार की दुर्भावना से क्रोधित हो जाता है वह व्यक्ति, आतीहुई अलौकिक लक्ष्मी को डंडा मारकर खुद रोक देता है ॥ ४ ॥ ધૂર્ત હોય છે. તે અવિનીત ચાર ગતિ રૂપ સંસાર પ્રવાહમાં આ પ્રમાણે વહેતે રહે છે. જેવી રીતે જલના પ્રવાહમાં પડેલું સૂકું કાષ્ઠ હંમેશાં વહેતું રહે છે.-તણાતું જ २९ छे. (3) ‘विणयम्मि, त्याहि-प्रिय क्यनाथी सापेसो मायार्थ महाने। विनय વિગેરેને ઉપદેશ સાંભળીને જે કોપાયમાન થઈ જાય છે. અર્થાત્ “શું હું મૂર્ખ છું કે જે મને આ ઉપદેશ આપે છે. આ પ્રકારની દુર્ભાવનાથી ક્રોધિત થઈ જાય છે, તે વ્યક્તિ–માણસ, સામે ચાલીને આવેલી અલૌકિક લક્ષ્મીને ડંડા મારીને सु६ पोते की छे. (४) १ 'आ' इत्युपसर्गसहितस्य 'इणगतौ' इत्यस्य रूपम् શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy