SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूषा टीका, अध्ययन ९ गा. ११-१२ मूलम्-जहाहिअंग्गी जलेणं नमसे, नाणाहुइमंतपयाभिसित्तं । एवायरियं उचिट्टेइज्जा, अणंतनाणोवगओ वि संतो ॥११॥ छाया-यथाऽऽहिताग्निज्वलनं नमस्यति, नानाहुतिमन्त्रपदाभिषिक्तम् । एवमचार्यमुपतिष्ठेत, अनन्तज्ञानोपगतोऽपि सन् ॥११॥ टीका-'जहा' इत्यादि। यथा येन प्रकारेण आहिताग्निः अग्निहोत्री द्विजः नानाऽऽहुतिमन्त्रपदाभिषिक्तं नानाऽऽहुतयः आज्यादिप्रक्षेपाः मन्त्रपदानि='अग्नये स्वाहा' इत्यादीनि, तैरभिषिक्त-संस्कृतं ज्वलनं वह्नि नमस्यति-पूजयति। एवम् अनेन प्रकारेण शिष्यः अनन्तज्ञानोपगतः केवलज्ञानसंपन्नोऽपि सन् आचार्य-गुरुम् उपतिष्ठेत= विनयादिना सेवेत ॥११॥ गुरुः शिष्यं प्रति संवोध्याह-'जस्संतिए' इत्यादि । मूलम्--जस्संतिए धम्मपयाई सिक्खे, तस्संतिए वेणंइयं पउंजे । सकरीए सिरसा पंजलीओ, कोयग्गिरा भौमणसा ये निच्चं "।१२। छाया- यस्यान्ति के धर्मपदानि शिक्षेत, तस्यान्तिके वैनयिकं प्रयुञ्जीत । सत्कारयेत् शिरसा प्राञ्जालकः, कायगिरा भो मनसा च नित्यम् ॥१२॥ टीका-भोशिष्य ! (साधुः) यस्य आचार्यादेः अन्तिके समीपे, धर्म 'जहाहिअग्गी' इत्यादि । जैसे अग्निहोत्री ब्राह्मण, घृत आदि की अनेक आहुतियों से "अग्नये स्वाहा" इत्यादि मन्त्रो द्वारा संस्कार की हुई अग्नि को नमस्कार करता है उसी प्रकार शिष्य अनन्तज्ञान (केवलज्ञान) से युक्त होकर भी गुरु (आचार्य) का विनय करे ॥११॥ गुरु, शिष्य के प्रति कहते हैं-'जस्संतिए' इत्यादि। हे शिष्य ! विनीत शिष्य का यह कर्तव्य है कि जिन आचार्य 'जहाहिअग्गो' त्यादि म मनिडात्री ब्राह्मण वृत-धी माहिती अने माहुतियाथी 'अग्नये स्वाहा' या भन्दा २२४२ ४३सी मनिन नमा२ કરે છે, તે પ્રમાણે શિષ્ય અનન્તજ્ઞાન (કેવલજ્ઞાન) થી યુકત હોય તો પણ ગુરુ(આવાય) ना विनय ४२. (११) शुरु, शिष्य प्रति ४९ छ -'जस्संतिए' या... હે શિષ્ય ! વિનીત શિષ્યનું એ કર્તવ્ય છે કે જે આચાર્ય આદિની પાસે શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy