SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १९२ श्री दशकालिकसूत्रे पदानि-धर्मप्रधानपदानि शास्त्राणीत्यर्थः, शिक्षेत अधीयीत, तस्य आचार्यादेःअन्तिके संनिधौ वैनयिक विनयव्यवहारं, प्रयुञ्जीत-कुर्यात् । केन प्रकारेण वि. नयं कुर्याद् ? इत्याह- शिरसा-मस्तकेन सह प्राञ्जलिकःबद्धकरपुटः शिरःसंलग्नबद्धकरपुटः सन्नित्यर्थः, कायगिरा कायेन शरीरेण गिरावाचा कायेन नम्रीभूय "मत्थएण वंदामि" इति भाषमाणः, मनसा च विशुद्धभावेन नित्यंनिरन्तरं यावज्जीवमित्यर्थः सत्कारयेत् अभ्युत्थानवन्दनादिना संमानयेत् , नत्वध्ययनकाल एव स्वार्थपरायणतयेति भावः ॥१२॥ विनयी शिष्यः कीदृशं चिन्तयेदित्याह-'लज्जादया' इत्यादि। मूलम्-लज्जादयासंजमबंभचेरं कल्लाणभागिस्स विसोहिठाणं । जे में गुरू सँययमणुसासयंति, ते हं गुरूँ सययं पूययामि ॥१३॥ छाया--लज्जा दया संयम ब्रह्मचर्य, कल्याणभागिनो विशोधिस्थानम् । ये मां गुरवः सततमनुशासयन्ति, तान् अहं गुरून सततं पूजयामि ॥१३।। टीका-कल्याणभागिना मोक्षाधिकारिणः शुभमार्गगामिन इत्यर्थः लज्जादया संयम-ब्रह्मचर्यम् लज्जा च दया च संयमश्च ब्रह्मचर्य चेत्येषां समाहारआदि के समीप शास्त्रों का अध्ययन करे उन के समीप विनय भाव अवश्य दिखलावे । विनय किस विधिसे करे ? सो कहते हैं-दोनो हाथ जोडकर और जोडे हुए हाथो को मस्तक से लगाकर शरीर से नम्र होकर "मत्थएण वंदामि" (मस्तक से प्रणाम करता हूँ) इन वचनों का उच्चारण करता हुआ विशुद्ध मनसे निरन्तर (यावज्जीव) गुरु का सम्मान करे। तात्पर्य यह है कि स्वार्थ साधने के लिए केवल अध्ययन करते समय ही नहीं किन्तु गुरु का सदा सम्मान करना चाहिए ॥१२॥ શાસ્ત્રોનું અધ્યયન કરે અભ્યાસ કરે, તેમના સમીપ અવશ્ય વિનય-ભાવ બતાવે. વિનય કેવી રીતે કરે ? તે કહે છે-બે હાથ જોડીને તે જોડેલા હાથને માથા સુધી सने शरी२ ५ नम्रता मतावा-मत्थएण दामि (भरत 43 ४१ प्रणाम ४३ છું) આ શબ્દો બોલીને વિશુદ્ધ મનથી નિરન્તર (યાવર્જીવન) ગુરુનું સન્માન કરે તાત્પર્ય એ છે કે સ્વાર્થ સાધવા માટે કેવળ અધ્યયન-અભ્યાસ કરવા સમયે જ નહીં, પરંતુ ગુરુનું સદાય સન્માન કરવું જોઈએ (૧૨) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy