SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १९० श्री दशवेकालिकसूत्रे न भिन्द्यात् = न भञ्ज्यात् गीर्वाणानुग्रहादिनेति भावः, परन्तु गुरुहीलनया= गुरोराज्ञातनया मोक्षो मुक्तिर्नचापि = नचैव भवतीत्यर्थः ॥९॥ मूलम् - अयरियपाया पुर्ण अप्पसन्ना, अबोहि आसायण नैत्थि मोक्खो । तुम्हा अणवाहसुहाभिकखी, गुरुप्प सायाभिमुहो” रमेज्जा ॥ १० ॥ छाया - आचार्यपादाः पुनरप्रसन्ना अबोधिः आशातना नास्ति मोक्षः । तस्माद् अनाबाधसुखाभिकाङ्क्षी गुरुप्रसादाभिमुखो रमेत ॥१०॥ टीका- 'आयरिय' इत्यादि । आचार्यपादाः=पूज्यचरणाः पुनरप्रसन्नाः = विनयाभावेन अनाराधिताचेद् भवन्ति, तदा आशातना = विनयादिगुणभ्रशः, तेन अबोधि : = जिनधर्माप्राप्तिर्भवति, तथा च सति साधोर्मोक्षो = मुक्तिर्नास्ति =न भवति, तस्माद् = गुरुणामाशातनाया मोक्षप्रतिबन्धकत्वाद् अनाबाधसुखाभिकाङ्क्षी = मोक्षसुखाभिलाषी, गुरुप्रसादनसाधनसावधानमनाः सन् रमेत=सुखं विचरेत् । गुरुप्रसादेन करतलगतामलकफलवत् स्वायत्तीकृतमोक्षसुखस्य शिष्यस्य संसारपरिभ्रमणशङ्काऽऽतङ्काद्यभावादिति भावः ॥ १० ॥ मन्त्र आदि की शक्ति से शक्ति नामक शस्त्र की धारा मुट्ठी को न छेदे परंतु गुरु की आज्ञातना निश्चय ही मोक्ष को रोकने वाली होती है ॥९॥ 'आरपाया' इत्यादि । आचार्य महाराज की यदि विनयपूर्वक आराधना न की जाय तो उनकी आशातना रूपी मिथ्यात्व से साधु को सिद्धिगति की प्राप्ति नहीं हो सकती । इसलिए मोक्ष सुख का अभिलाषी, साधु गुरु को करने में मन लगाता हुआ सुख से विचरे । क्योंकि, गुरु की प्रसन्नता से शिष्य को मुक्ति का सुख हथेली में रक्खे हुए आँवले के समान सुलभ हो जाता है और संसार में परिभ्रमण करने का तनिक (थोडा) भी भय नहीं रहता ॥ १०॥ વડે તલવારની ધાર પર મુઠ્ઠી મારવા છતાંય જરાય છેદાય નહી, પરન્તુ ગુરૂની આશાતના તા નક્કીજ મેાક્ષને અટકાવનારી છે. (૯) 'आयरियपाया' इत्याह ले, मायार्य महारानी विनयपूर्व आराधना કરવામાં આવે નહી તા, તેમની અશાતનારૂપી મિથ્યાત્વથી સાધુને સિદ્ધિગતિની પ્રાપ્તિ થતી નથી. એટલા માટે મેક્ષ સુખના અભિલાષી, સાધુ ગુરુને પ્રસન્ન કરવામાં ચિત્ત લગાડીને સુખપૂર્વક વિચરે કારણ કે ગુરુની પ્રસન્નતાથી શિષ્યને મેક્ષનું સુખ હથેલીમાં રાખેલાં આંખલા સમાન સુલભ થઈ જાય છે. અને સંસારમાં પરિભ્રમણ કરવાના થોડા या लय रहे। नथी (१०) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy