SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १८६ ३. १४ ..... श्री दशवकालिकसूत्रे तदा आशातना-विनयादिगुणनाशो भवति, ततः अबोधिः जिनधर्मामाप्तिः, तथा च सति साधोर्मोक्षो मुक्ति स्ति=न भवति । सर्पदष्टाः सकृदेव म्रियन्ते, आशातनाकर्तारस्त्वनन्तवारं म्रियन्ते, मोक्षाभावेन पुनः पुनर्जन्म-मरणलक्षणसंसारपरिभ्रमणसत्त्वादिति भावः ॥५॥ मूलम्-जो' पार्वगं जैलिअमवमिजा, आसीविसं वावि हु कोवईंजा,। जो वा विसं खायइ जीविअट्ठी, एसोवमाऽसायणया गुरूणं ॥६॥ छाया-यः पावकं ज्वलितमवक्रामेत् , आशीविषं वाऽपि हु कोपयेत् । यो वा विषं खादति जीवितार्थी, एपोपमाऽऽशातनया गुरूणाम् ॥६॥ टीका-'जो पावगं' इत्यादि। यो नरः ज्वलितं-दीप्तं पावकं वह्निम् अवक्रामेत्=पादेनारोहेत् पादतले. कृत्वा तिष्ठेदित्यर्थः, अपिया आशीविष सर्प कोपयेत् क्रुद्धं कुर्यात् , वा=अथवा उनकी आशातना रूप अयोधि-मिथ्यात्व से मुनि को मुक्ति नहीं मिल सकती, अर्थात् आचार्य की आशातना से बोधि-सम्यक्त्व का अभाव हो जाता है और बोधिका अभाव होने से चतुर्गतिक संसार सागर के जन्ममरणादि विविध विकराल आवर्ती (चक्रो) में घूमते घूमते जन्म जन्मान्तर तक दुःख भोगने पडते हैं, यह आशय है कि सांप के काटने से एक ही बार मृत्यु होती है किन्तु गुरु की आशातना करने से वारंवार जन्म मरण के दुःख भोगने पड़ते हैं, क्योंकि उन्हें मोक्ष की प्राप्ति नहीं होती ॥५॥ __ 'जो पावगं' इत्यादि । जो मनुष्य जलती हुई अग्नि को पैर से दबा कर खडा हो जाय, सर्प को क्रोधित करे तथा जो जीने की અશાતના રૂપ અધિ– મિત્વથી મુનિને મુકિત મળી શકતી નથી અથત આચાર્યની અશાતનાથી બોધિબીજ-સમ્યક્ત્વનો અભાવ થઈ જાય છે, અને બેધિનો અભાવ થવાથી ચાર ગતિરૂપ સંસાર સાગરના જન્મ-મરણાદિ વિવિધ વિકરાલ ચક્રોમાં ભટકતાં-ભટકતાં જન્મ જન્માંતર સુધી દુખ ભેગવવાં પડે છે. આશય એ છે કેસર્પના ડંશથી એકજ વાર મૃત્યુ થાય છે, પરંતુ ગુરુની અશાતના કરવાથી વારંવાર જન્મ-મરણના દુઃખો ભેગવવા પડે છે. કારણકે તેને મોક્ષની પ્રાપ્તિ થતી નથી. (૫) 'जो पावगं त्याहो मनुष्य सती मनिभा ५५ भूटीन से 25 જાય, સર્પને કેધિત કરે, તથા જે જીવવાની ઇચ્છા રાખે છે છતાંય વિષ–ઝેર ખાય, શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy