SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूषा टीका, अध्ययन ९ गा. ४-५ १८५ " आशातना, से=तस्यः=अपराधकर्तुः, अहिताय = जीवितनाशाय भवति 'एव एवम् = अनेनैव प्रकारेण डहरबुद्धयेत्यर्थः आचार्यमपि आचार्य पदाधिष्ठितमपि योग्यसुनेरभावेऽल्पवयस्कमप्याचार्यपदे नियुक्तमित्यर्थः अपिशब्दाद् रत्नाधिकं हीलयन = तिरस्कुर्वन् मन्दः = जिनवचनमर्मानभिज्ञः खलु = निश्चयेन जातिपथं जन्ममार्ग संसारमिति यावत् नियच्छति = पुनः पुनः प्राप्नोति संसारे परिभ्रमत्येवेत्यर्थः ॥ ४ ॥ =3 मूलम् - ऑसीविसो वा वि परं सुरुट्टो, किं जीवनासाउ परं नुं कुंज्जा । आयरियपाया पुर्ण अप्पसैन्ना, अंबोहि आसायण नैत्थि मुक्खो ॥५॥ छाया - आशीविषो वाऽपि परं सुरुष्टः किं जीवनाशात् परं तु कुर्यात् । आचार्य पादाः पुनरप्रसन्नाः अबोधिः आशातना नास्ति मोक्षः ||५|| टीका- 'आसीदिसो' इत्यादि । परम् = अतिशयेन सुरुष्टोऽपि सर्वथा क्रुद्धोऽपि आशीविषो विषधरः, जीवनाशात् = प्राणोपघातात्, परम्=अधिकं किं नु वा कुर्यात् ? न किमपीत्यर्थः । आचार्यपादाः पूज्यचरणाः पुनरप्रसन्नाः = विनयाभावेन अनाराधिताद् भवन्ति, आदि से सापको छेड़ता है, वह छेडना उस छेडने वाले का अहित जीवन का नाश करने वाला होता है उसी प्रकार कदाचित् योग्य मुनि के अभाव में आचार्य पद पर प्रतिष्ठित अल्पवयस्क भी आचार्य को बालक समझ कर उनका तिरस्कार करने वाला जिन मार्ग का अनजान, निश्चय ही संसार में परिभ्रमण करता है ||४|| 'आसी विसो' इत्यादि । अत्यन्त क्रुद्ध विषधर जीवन का अन्त कर सकता है इस से अधिक और कुछ भी नहीं बिगाड सकता । किंतु पूज्यपाद आचार्य महाराज, यदि भली भाँति विनय-पूर्वक आराधित न किये जायँ तो દડ–લાકડી આદિ વડે કરી સર્પને છ ંછેડે છે, તે તે પોતાનાં જીવનના નાશ કરનાર હાય છે. તે પ્રમાણે કદાચિત્ યોગ્ય મુનિના અભાવમાં આચાર્ય પદ ઉપર પ્રતિષ્ઠ નાની ઉમરના આચાર્ય ને બાળક સમજીને તેને તિરસ્કાર કરવા વાળા, જિનમાર્ગના અજાણુ નકકી સંસારમાં જ પરિભ્રમણ કરે છે. (૪) 'आसीविसो' इत्याहि मेऽहम प्रोधायमान थयेो। सर्प लवननो नाश કરી શકે છે. તેથી વધારે ખીજું કશુય ખગાડી શકતા નથી, પરન્તુ પૂજ્યપાદ આચા મહારાજની રૂઢા પ્રકારે જે આરાધના વિનયપૂર્વક કરવામાં આવે નહી, તે તેમની શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy