SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ श्री दशवेकालिकसूत्रे श्रुतज्ञानसंपन्नाः=आगमार्थज्ञानवन्तः, आचारबन्तः = पञ्चप्रकाराचारयुक्ताः, गुणसुस्थितात्मानः=मूलोत्तरगुणरक्षणतत्परान्तः करणाः गुरवो भवन्ति, ते उभयविधा अपि, हीलिताः = खिंसिताः तिरस्कृताः सन्तः इत्यर्थः शिखीव = विह्निरिव भस्म = ज्ञनादिगुणनाशं कुर्युः = जनयेयुः यस्य कस्यापि रत्नाधिकस्याशातना ज्ञानादिगुणगणनाशाय जायते इति भावः ॥ ३॥ , पुनर्विशेषरूपेण डहरतिरस्कारे दोषमाह - 'जे यावि' इत्यादि । मूलम् -- जे' यांवि नांगं डहरं ति नच, आसीयए से अहिर्याय होई । वायरिये 'पि हु हीलयं तो, नियच्छई जाइपह खुं मंदो " ॥४॥ छाया - यश्वापि नागं डहर इति ज्ञात्वा आशातयति तस्य अहिताय भवति । एवमाचमपि हु हीलयन नियच्छति जानिषथं खलु मन्दः || ४ || टीका - यश्चापि डहर इति- 'अयं बाल:' इति ज्ञात्वा = मत्वा, नागं सर्पम्, आशातयति=अत्रमानयति अयमकिंचि 'करः' इति कृत्वा लकुटादिनाऽपराध्यति, साहै, किन्तु श्रुत ज्ञान से सपन, पाँच आचारों से युक्त तथा मूल और उत्तर गुणों के पालन करने में मन लगाव वाले होते हैं, उन दोनों प्रकार के रत्नाधिक का अविनय करने से ज्ञान आदि सद्गुणों का उसी प्रकार नाश हो जाता है जैसे अग्नि में पडा हुआ इंधन भस्म हो जाता है, अर्थात् किसी भी रत्नाधिक की आशातना करने से ज्ञान आदि गुणों का नाश हो जाता है ||३|| फिर भी बाल (अल्पवयवाले) रत्नाधिक के अविनय के दोष बताते हैं - 'जे यावि' इत्यादि । जैसे कोई व्यक्ति "यह छोटा है" ऐसा समझ कर दण्ड તથા પાંચ આચારેથી યુક્ત તથા મૂલ ગુણ અને ઉત્તર ગુણાનું પાલન કરવામાં મન સ્થિર રાખવાવાળા હોય છે. એ બન્ને પ્રકારના રત્નાધિકના અવિનય કરવાથી જ્ઞાન આદિ સદ્ગુણાને નામય થઈ જાય છે. જેવી રીતે અગ્નિમાં લાકડા (કાષ્ઠ) પડતા તે ભસ્મ થઇ જાય છે. તેવીજ રીતે-કોઇપણ રત્નાધિકની આશાતના કરવાથી જ્ઞાન આદિ ગુણાના નાશ થઈ જાય છે (૩) १८४ ફરીથી પણ ખાલ ( અલ્પવય વાળા) રત્નાધિકના અવિનયથી થતા દાષાને बतावे छेः— 'जे यावित्याहि. જેવી રીતે કઈ વ્યકિત શ્રી દશવૈકાલિક સૂત્રઃ ૨ 66 આ નાન્યું છે” એ પ્રમાણે સમજીને
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy