SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूषा टीका, अध्ययन ९ गा. २-३ १८३ अविदितसिद्धान्तोऽयमिति च ज्ञात्वा मत्वा गुरुं रत्नाधिकं हीलयन्ति-अवमानयन्ति ते शिष्याः मिथ्यात्वम् अनन्तसंसारकारणभूतं पापं प्रतिपद्यमानाः पाप्यमाणाः 'गुरुन हीलनीयः' इति जिनशासनरहस्यममन्यमाना सन्त इत्यर्थः, गुरूणामाशातनां-तिरस्कारेणापराधं कुर्वन्ति जनयन्ति । रत्नाधिकः सर्वथा विनयभावेनाऽऽराधनीय इति भावः ॥२॥ मूलम्-पगेईए मन्दा भवंति एंगे डहरा विय जे सुयबुद्धोववेया। आयारंमंत। गुणसुटिअप्पा, ते हीलियो सिहिरिव ीस कुन्जा ।३। छाया-प्रकृत्या मन्दा अपि भवन्ति एके डहरा अपिच ये श्रुतबुदयुपपेताः। आचारवन्तः गुणमुस्थितात्मानः ते हीलिताः शिखीव भस्म कुर्युः ॥३॥ टीका-'पगइए' इत्यादि। एके केचित् प्रकृत्या स्वभावेन मन्दा अपि वार्तालापादिव्यवहाराऽकुशला अपि भवन्ति, ये डहरा=अल्पवयस्काः , अपिच-किन्तु श्रुतबुद्धयुपपेता:'यह मन्दबुद्धि है' 'यह बालक है' 'यह अल्पश्रुत-सिद्धान्त का अनभिज्ञ है। ऐसा मानकर उनका अनादर करता है, वह अनन्त संसार के कारणभूत मिथ्यात्व को प्राप्त होकर गुरु की निन्दा न करने रूप जिनशासन के रहस्य को न जानता हुआ गुरु की आशातना अपराध-करता है। भाव यह है कि जो गुरु हैं, तथा दीक्षा में बडे है वे बुद्धि आदि से समृद्ध न भी हो तथा बालक हो तो भी सब प्रकार से उन की विनय द्वारा आराधना करनी चाहिए ॥२॥ ___'पगईए' इत्यादि । कोई कोई गुरु वार्तालाप व्यवहार आदि मेंकुशल नहीं भी होते, तथा कोई कोई अल्प उम्र के भी होते આ બાલક છે “અલપત-સિદ્ધાન્તના અજાણ છે.' એ પ્રમાણે સમજીને તેમને અનાદર કરે છે, તે અનન્ત સંસારના કારણભૂત મિથ્યાત્વને પ્રાપ્ત થઈ, “ગુરુની નિંદા ન કરવા રૂપ એવું જિનશાસનનું જે રહસ્ય તેને નહી જાણવાથી ગુરુની અશાતનાઅપરાધ-કરે છે. તાત્પર્ય એ છે કેઃ- જે ગુરુ હોય અને દીક્ષામાં મેટા હોય તે કદાચ બુદ્ધિ વગેરે ગુણોમાં સંપૂર્ણ ન હોય, તેમજ બાલક હોય તે પણ તેમની સર્વ પ્રકારે વિનય સહિત આરાધના કરવી જોઈએ. (૨) 'पगईए'त्या. ४-3 शुरु पातen५ मा व्यवहारमा gun ral હતા, તથા કેટલાક નાની ઉમરવાળા પણ હોય છે. પરંતુ શ્રુતજ્ઞાનથી સંપન્ન, શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy