SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १५० श्री दशवेकालिकसूत्रे बुद्धयेत्युपलक्षणं शिष्याचैश्वर्यस्यापि, अत्रैकदेशानुमत्या परिशिष्टेः कुल-बल रूपैरपि त्रिभिर्न माघेत, इत्यपि सूच्यते ॥३०॥ मूलम् - से' जाण-मजीणं वा, कट्टु ओहम्मियं पेयं । संवरे विप्पमप्पाणं, बीयं" तं" न समायरे ॥ ३१ ॥ 99 93 छाया - स ज्ञात्वा अज्ञात्वा कृत्वा अधार्मिकं पदम् । संवरेत् क्षिप्रमात्मानं, द्वितीयं न समाचरेत् ॥ ३१ ॥ टीका- 'से जाण' इत्यादि सः = निर्ग्रन्थत्वेन प्रसिद्धः साधुः, ज्ञात्वा आभोगेन, अज्ञात्वा अनाभोगेन वा अधार्मिकं = मुलोत्तरगुणविराधनरूपं पदं स्थानं कृत्वा = सेवित्वा, क्षिप्रं = शीघ्रमात्मानं संवृणुयात् = रक्षेत्, तस्मात् = दोषात् पृथक् कुर्यादित्यर्थः, द्वितीयं = द्वितीयवारं पुनरित्यर्थः तद्= दोषस्थानं न समाचरेत् न सेवेतेत्यर्थः ॥ ३१ ॥ मूलम् - अणीयारं परक्कम्मै, नेव गृहे न निह्नवे" । सुई सया वियभावे, असंसत्ते जिइंदिऐ ॥३२॥ छाया - अनाचारं पराक्रम्य नैव गूहेत न निहुनुबीत | १० शुचिः सदा विकटभावः असंसक्तो जितेन्द्रियः ||३२|| शिष्य आदि संपदा का भी अभिमान न करे । कुल, बल, रूप, इन तीने का अभिमान भी एकदेश अनुमति से ( स्थाली पुलाक न्याय से) निषिद्ध समझना चाहिए क्योंकि इस सूत्र में सब मदों के त्याग करने का अभिप्राय है ।। ३० ।। 'से जाण' - इत्यादि । निर्ग्रन्थ साधु, जानकर या अनजान में मूल गुण अथवा उत्तर गुणों की विराधना हो जाय तो शीघ्र ही अपनी आत्मा को उस विराधना से पृथक् करले, दूसरी वार, उस दोष का सेवन न करे ॥ ३१ ॥ રૂપ, એ ત્રણનું અભિમાન પણ એક દેશ અનુમતિથી (સ્થાલીપુલાક ન્યાયથી) નિષિદ્ધ સમજવું, આ સૂત્રમાં સ` મદનો ત્યાગ કરવાના અભિપ્રાય રહેલે છે. (૩૦) મૈં ગાળ ઇત્યાદિ. નિગ્રન્થ સાધુ જાણ્યું કે અજાણ્યે મૂળ ગુણુ અથવા ઉત્તર ગુણાની વિરાધના થઈ જાય તે તુરતજ પેાતાના આત્માને એ વિરાધનાથી છુટો પાડી નાંખે, બીજીવાર એ ઢાષનું સેવન ન કરે, (૩૧) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy