SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूषा टीका, अध्ययन ८ गा. ३० मदो न कर्तव्य इत्याह-'न य' इत्यादि । मूलम्-न य बाहिरं परिभवे, अत्ताणं न समुक्कसे। सुर्यलाभे न मज्जेजा, जंबा तवसि बुद्धिएं ॥३०॥ छाया-न च बाह्यं परिभवेत् , आत्मानं न समुत्कर्षयेत् । श्रुतलाभे न मायेत जात्या तपसि बुद्धया ॥३०॥ टीका-साधुः बाह्य-स्वस्मात् बहिर्भवो बाह्यः अन्य इत्यर्थः, तं न परिभवेत्=न तिरस्कुर्यात् , तथा आत्मानं न समुत्कर्षयेत् 'अहमेवंभूतोऽस्मि, नान्योऽस्ति मम समः' इत्यादि भावनां न कुर्यादित्यर्थः तथा श्रुतलाभे श्रुतं च लाभश्चेति समाहारद्वन्द्वे श्रुतलाभं, तस्मिन् तथोक्ते, तृतीयार्थे सप्तमी प्राकृतत्वात , श्रुतेन लाभेन चेत्यर्थः श्रुतेन आगमेन विविधागमाभ्यासेनेत्यर्थः लाभेन= प्रचुरसरसभिक्षान्नादिलाभेन तथा जात्या ब्राह्मणत्वक्षत्रियत्वादिरूपया तपसि3 तृतीयार्थे सप्तमी तपसा षष्ठाष्टमभक्तादिस्वरूपेण वा अथवा बुद्धया विविधसूक्ष्मविषयरहस्यप्रवेशिन्या मत्या न माघेत='अहं प्रतिष्ठितजातिमानस्मि. तपश्चर्यावानहमस्मि, अहमस्मि प्रतिभाशाली'-त्यादिरीत्या नाभिमानं कुर्यादित्यर्थः । __ अब यह बताते हैं कि साधुको मद नहीं करना चाहिए-'न बाहिरं' इत्यादि। साधु, न दूसरे का तिरस्कार करे और न आत्मप्रशंसा करे कि-"मैं ऐसा हूँ, मेरे जैसा दूसरा कोई नहीं है"। तथा उच्चतम आगमज्ञान का, प्रचुर और सरस अन्नादि आहार के लाभ और अपनी उच्च जाति का, अपना तपस्वीपन का, तथा 'मेरी बुद्धि सूक्ष्म और तीक्ष्ण है। इस प्रकार अपनी बुद्धि के ऐश्वर्य का अभिमान न करे। बुद्धि शब्द उपलक्षण है इस से यह भी समझना चाहिए कि डव सभ मतावे छे , साधुणे मह न ४२ मे. न वाहिरं० दिया. સાધુ બીજાને તિરસ્કાર કરે નહિ, અને આત્મપ્રશંસા કરે નહિ કેહું આવું છું, તે છું, મારા જેવો બીજે કઈ નથી,” તથા ઉચ્ચતમ આગમ જ્ઞાન, પ્રચુર અને સરસ અનાદિ આહારને લાભ, પિતાની ઉચ્ચ જાતિ, પિતાનું તપસ્વીપણું, તથા “મારી બુદ્ધિ સૂક્ષમ અને તીક્ષ્ણ છે એ પ્રમાણે પિતાની બુદ્ધિના આશ્ચર્યનું અભિમાન કરે નહિ. બુદ્ધિ શબ્દ ઉપલક્ષણ છે, તેથી એમ પણ સમજવું કે શિષ્ય આદિ સંપદાનું પણ અભિમાન કરવું નહિ કુળ, બળ, શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy