SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ - आचारमणिमञ्जूषा टीका, अध्ययन ८ गा. ३२-३३ टीक-'अणायारं' इत्यादि शुचिः निर्मलः सदा-नित्यं विकटभावः प्रकटाशयः, यद्वा अविकटभावः सरलचित्त इत्यर्थः, असंसक्तः रागद्वेषरहितः, जितेन्द्रियः वशीकृतेन्द्रियसमूहः, अनाचारं सावधक्रियां पराक्रम्य सेवित्वा नैव गृहेत-आचार्यसमीपे किंचिदपि संगोप्य न कथयेत् , समग्रं ब्रूयादिति भावः । न विनुवीत=न सर्वथाऽ प्रलपेत् 'मुई' इति पदेन अनाचारभीरुत्वमावेदितम् । 'वियडभावे' इति पदेन मायावर्जित्वं व्यञ्जितम् । ' असंसत्त' इत्यनेन वैराग्यवासितान्तःकरणवत्त्वं द्योतितम् । 'जिइंदिए' इति पदेन प्रायश्चित्तानुष्ठाने कृते पुनः सावधकर्मापत्तत्त्वं बोधितम् ॥ ३२ ॥ मूलम्-अमोहं वैयणं कुजा, आरियस्स महप्पणो । तं परिगिझ वायाए, कम्मुणा उवायए ॥३३॥ छाया-अमोघं बचनं कुर्यात् , आर्यस्य महात्मनः। तत् परिगृह्य वाचा, कर्मणा उपपादयेत् ॥ ३३ ॥ टीका-'अमोहं' इत्यादि महात्मनः पूजनीयस्वरूपस्य, आर्यस्य गुरोः, वचनं वाक्यम्, अमोध= सफूलं, कुर्यात् । तद् वचनं वाचा परिगृह्य-वाचा तथेति कृत्वा स्वी कृत्य कर्मणा=क्रियया, उपपादयेत्-संपादयेत् ॥३३॥ 'अणायारं' इत्यादि । निर्मल, सरल चित्त, रागद्वेष रहित, जितेन्द्रिय साधु अनाचार का (सावद्य क्रिया का) सेवन करके आचार्य के सामने थोडा भी न छिपावे, न सर्वथा गोपन करे। ,सुई' पदसे अनाचारभीरुता, 'वियडभावे' पदसे मायाचाररहितता, 'असंसत्ते' पदसे प्रायश्चित्त करलेने पर फिर सावद्य व्यापार में प्रवृत्ति न करना चाहिए, यह प्रगट किया गया है ॥ ३२ ॥ 'अमोहं' इत्यादि । पूजनीय आचार्य (गुरु) के वचनों को स्वीकार अणायारं त्याहि. निम, सरणयित्त, शा द्वेष २डित, रिते-द्रिय (साधु) અનાચારનું (સાવદ્ય ક્રિયાઓનું સેવન કરીને આચાર્યની સમીપે થોડું પણ छुपावे सपथा गोपन में नड. सुई शपथ मनाया२ भारता, वियडभावे शपथी भायाया२ रहितता, असंसत्ते शण्था प्रायश्चित्त ४३ बाधा पछी २३॥ સાવદ્ય વ્યાપારમાં પ્રવૃત્તિ ન કરવી જોઈએ એમ પ્રકટ કરવામાં આવ્યું છે. (૨) अमोहं त्याहि पूचनीय मान्याय (२३)नi qयनाने साधु ४३७ ४२ શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy