SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूषा टीका, अध्ययन ८ गा. २०-२१ मूलम् बहुं सुणेई कैन्नेहि, बहुं अच्छीहि पिच्छइ । नै य दिडं सुयं संवं, भिक्खु अक्खाउमरिहई ॥२०॥ छाया बहु श्रृणोति कर्णाभ्यां बहु अतिभ्यां पश्यति । न च दृष्टं श्रुतं सर्व भिक्षुराख्यातुमर्हति ॥ २० ॥ टीका-'बहुं सुणेई' इत्यादि। भिक्षुः साधुः भिक्षाद्यर्थ प्रविष्टः सन् कर्णाभ्यां=श्रवणाभ्यां बहु-विविधं वाक्यजातं श्रृणोति आकर्णयति, तथा अक्षिभ्यां नयनाभ्यां बहु-विविध पश्यति-विलोकते, तत्र दृष्टं, श्रुतं च तत्सर्वम् आख्यातुंवक्तुं नार्हति केनचित्पृष्टोऽपीत्यध्याहारः ॥ २० ॥ मूलम्-सुयं वा जइवा डिं, न लँविज्जोवघाइयं । में ये केणं उवाएणं, गिहिजोगं" समायरे ॥२१॥ छाया-श्रुतं वा यदिवा दृष्टं नालपेत् औषघातिकम् । न च केन उपायेन गृहियोगं समाचरेत् ॥२१॥ टीका-'सुयं वा' इत्यादि । श्रुतं वा-परमुखात् श्रवणविषयीकृतं वाक्यजातं, यदिवा अथवा दृष्ट स्वयमेव चक्षुर्विषयीकृतं वस्तुजातम् औषघातिकम् उपघातकारणं परपीडाकरं 'बहुं सुणेइ' इत्यादि । भिक्षु जब भिक्षा को जाता है तो नाना प्रकार की बातें सुनाई पडती हैं, तरह तरह की वस्तुएँ नेत्रों से दिखाई पड जाती हैं। वे सब सुनी हुई बातें और देखी हुई वस्तु किसी से पूछे जाने पर भी नहीं कहनी चाहिए ॥ २० ।।। 'सुयं वा' इत्यादि । कानों सुनी हुई और आंखो से देखी हुई बात किसी को पीडा पहुंचाने वाले हो तो पूछने पर भी न वहसुणेइ० ४त्या. भिक्षु न्यारे सिक्षाने भाट नय छे. त्यारे नाना પ્રકારની વાત સાંભળવામાં આવે છે, તરેહ તરેહની વસ્તુઓ આંખથી જોવામાં આવે છે; એ બધી સાંભળેલી વાતો અને જેએલી વસ્તુઓ કઈ પૂછે તે પણ કહેવી नमे (२०) सुयंवा० ४त्याहि. नथी सभी मने मामथी नही पात धने પીડા પહોંચાડનારી હોય, તે પૂછવા છતાં પણ ન કહેવી. તાત્પર્ય એ છે કે શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy