SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ श्री दशवकालिकसूत्रे मूलम्-उदउल्लं अप्पणो कायं, नेव पुंछे न संलिहे। समुप्पेह तहा भूयं नो णं संघट्टए मुणी ॥७॥ छाया-उदकाम् आत्मनः कार्य, नैव प्रोञ्छेत् न संलिखेत् । समुत्भेक्ष्य तथाभूतं, नो तत् मुनिः संघट्टयेत् ॥ ७ ॥ टीका-'उदउल्लं इत्यादि मुनिः साधुः भिक्षादौ प्रविष्टः उदका-वृष्टयादिसचित्तजलक्लिन्नम् आत्मनः स्वस्य काय शरीरं नैव प्रोन्छेत् बाससा तज्जलं नैव शोषयेत , तथा न संलिखेत् नागुल्यादिना तदुपरि रेखां कुर्यात् , तथाभूतम् उदकामङ्गं समुत्प्रेक्ष्य निरीक्ष्य, तत् अङ्ग न संघट्टयेत्-न स्पृशेत , अङ्गप्रत्यङ्गादिनाऽपि इत्यर्थः। उपलक्षणमेतद् वस्त्रपात्रादीनामपि, तेन सचित्तक्लिन्नानां वस्त्रपात्रादीनां निष्पीडन प्रोञ्छनादिकं साधुना न विधेयमिति भावः ॥ ७ ॥ वरन् उष्ण जल, ओसावण, तथा तिल, चावल और छांछ की आंछ तथा छांछ का धोवन प्रासुक हो तो उसके स्वामी से याचना करके ग्रहण करें ।। ६॥ 'उदउल्लं' इत्यादि । भिक्षा आदि के लिए गया हुवा साधु वर्षा आदि के सचित्त जलसे भीगे हुए अपने शरीर को वस्त्र आदि से न पोंछे, न उसपर अंगुली आदि से लकीर खींचे। भीगे हुए शरीर को देख कर किसी का संघटा न करे, न किसी अङ्गोपाङ्ग से स्पर्श करे यह उपलक्षण है इस लिए यह भी समझ लेना चाहिए कि-साधु, सचित्त जलसे भीगे हुए वस्त्र पात्र को भी न पोंछे, न स्पर्श करे, न निचोडें और न धूपमें सुखावें ॥७॥ અને છાશની પરાશ તથા છાશનું ધાવણ પ્રાસુક હોય તો એના સ્વામીની યાચના ४ीने घड ४२. (६) ૩૩છું ઈત્યાદિ. ભિક્ષા આદિને માટે ગએલે સાધુ વર્ષો આદિના સચિત્ત જળથી ભીંજાય તે પિતાના શરીરને વસ્ત્ર આદિથી લૂછે નહિ, તેની ઉપર આંગળી આદિથી રેખા દોરે નહિ. ભીંજેલા શરીરને કેઈનું સંઘટન ન કરે, કે કોઈના અંગે પાંગને સ્પર્શ ન કરે આ ઉપલક્ષણ છે તેથી એમ પણ સમજી લેવું જોઈએ કે-સાધુ સચિત્ત જળથી ભીંજાયેલાં વસ્ત્ર પાત્રને લૂછે પણ નહિ, સ્પર્શ ન કરે, નીચેવે નહિ भने मां सूवे डि. (७) શ્રી દશવૈકાલિક સૂત્ર: ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy