SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १२७ १० .१ - १४ आचारमणिमञ्जूषा टीका, अध्ययन ८ गा. ८-९ अथ तेजस्काययतनामाह-इंगाल' इत्यादि। मूलम्-इंगालं अगणिं अच्चिं अलायं वा सजोइयं । न उजिंजा न घट्टिजा, नो णं निव्वावए मुणी॥८॥ छाया-अङ्गारम् अग्निम् अचिः, अलातं वा सज्योतिः। नोसिञ्चत न घट्टयेत् , नो तत् निर्वापयेत् मुनिः ॥८॥ टीका-मुनिः साधुः अङ्गारं=निलिं समिद्गतवह्निम् अग्निम् अयः पिण्डस्थम् , अचिः अनलादुत्थितां ज्वालां वा अथवा सज्योतिः साग्निकम् , अलातम्-अर्द्धदग्धं दारु, न उत्सिञ्चेत्=न प्रदीपयेत् , न घट्टयेत्-न घर्षणादिना उत्पादयेत् , णं' तम्-अङ्गारादिकं नो निर्वापयेत् नो विध्यापयेत् उदकादिनेत्यर्थः, अग्न्यारम्भश्चारित्रविघाताय भवतीति भावः ॥८॥ अथ वायुकाययतनामाह-'तालियंटेण' इत्यादि। मूलम्-तालियंटेण पत्तेणं साहाए विहणणेण वा। ने वीइजै अप्पणो कोयं, बाहिरं वा वि पुग्गलं ॥९॥ छाया-तालवृन्तेन पत्रेण, शाखाया विधूननेन वा । न वीजयेदात्मनः कायं, बाह्यं वापि पुद्गलम् ॥९॥ अब तेजस्काय की यतना कहते हैं-'इगालं' इत्यादि। संयमी, अंगार को लोहे आदि के गोले में प्रविष्ट अग्निको, अग्निकी ज्वालाको, अग्नि सहित अधजले काष्ठ को न जलाये और न घर्षण आदि करके अग्नि उत्पन्न करे तथा न अङ्गार आदि को जलादि से बुझावे, तात्पर्य यह है कि अग्निकाय के आरम्म से चारित्र का घात होता है इसलिए साधु सर्वथा अग्निकायका आरम्भ त्यागे ॥८॥ ३ ते४४ायनी यतना ४ छ- इंगालं. त्यादि સંયમી અંગારાને, લેઢા આદિના ગાળામાં પ્રવેશેલા અગ્નિને, અગ્નિની જવાળાને. અગ્નિ સાથેના અર્ધા બળેલાં લાકડાને બાળે નહિ અને ઘર્ષણ આદિ કરીને અગ્નિને ઉત્પન્ન કરે નહિ. તેમજ અંગારા આદિને જળાદિથી બુઝાવે નહિ. તાત્પર્ય એ છે કે અગ્નિકાયના આરંભથી ચારિત્રને ઘાત થાય છે તેથી સાધુ સાર્વથા અગ્નિકાયને આરંભ ત્યાગે. (૮) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy