SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूषा टीका, अध्यय ८ गा. ५-६ १२५ सचित्तपृथिव्यादौ स्वाम्यनुज्ञयाऽपि न साधुनोपवेष्टव्य, पृथिवीकायविराधनाया अपरिहार्यत्वात् , अचित्तपृथिव्यादौ तु स्वाम्यनुज्ञां विना नोपवेष्टव्यम् , अदत्तादानदोषप्रसङ्गादिति भावः ॥५॥ अप्काययतनामाह-'सीओदग' इत्यादिमूलम्-सीओदगं न सेविज्जा, सिला वुढे हिमाणि य । उसिणोदगं तत्तफासुयं, पडिगाहिज्ज संजए ॥६॥ छाया-शीतोदकं न सेवेत, शिला दृष्टं हिमानि च। उष्णोदकं तप्तपासुकं, प्रतिगृह्णीयात् संयतः ॥ ६ ॥ टीका-संयतः साधुः शीतोदकं भूमिगतं नदीकूपकासारादिसम्बन्धि सचित्तजलं शस्त्रापरिणतमित्यर्थः शिलाः शिलातुल्यत्वाल्लक्षणया वर्षापलान् वृष्टं वर्षोदकं हिमानि-मालेयजलानि 'बर्फ' इति भाषाप्रसिद्धानि च न सेवेत । तर्हि कथं साधुर्निवहेत् ? इत्याह-उष्णोदकं प्रतीतं, तप्तमामुकं, तप्त च प्रासुकं चेति समाहारद्वन्द्वः, तत्र तप्तं मेथिकाशाकादिपरिश्राणजलम् 'ओसावण' इति भाषाप्रसिद्धं, पासुकं तिलतण्डुलतकादीनां तोयं प्रतिगृह्णीयात् , याचित्वा तत्स्वामिना दत्तं गृह्णीयादित्यर्थः ॥ ६ ॥ सचित्त भूमिपर तो स्वामी की आज्ञा लेकर भी नहीं बैठना चाहिए, क्योंकि वहां बैठने से पृथिवी काय के जीवों को विराधना का परिहार नहीं हो सकता और अचित्त भूमि आदि पर विना स्वामी की आज्ञा के नहीं बैठना चाहिए। ऐसा न करने से अदत्तादान दोष लगता है ॥ ५ ॥ अब अप्काय की यतना कहते हैं-'सोओदगं' इत्यादि । संयमी भूमिगत नदी, कएँ, तालाव आदि के सचित्त जलकों, ओलोंको, वर्षा के जलको, हिम (पाले) को कभी सेवन न करे, સચિત્ત ભૂમિપર તે સ્વામીની આજ્ઞા લઈને પણ બેસવું ન જોઈએ, કારણકે ત્યાં બેસવાથી પૃથિવીકાયના જીવોની વિરાધનાને પરિહાર થઈ શકતો નથી, અને અચિત્ત ભૂમિ આદિપર સ્વામીની આજ્ઞા વિના બેસવું ન જોઈએ. એમ ન કરવાથી અદત્તાદાન डोष लागे छे. (५) हुवे मायनी यतना ४ छ-सीओदगं त्याहि. સંયમી ભૂમિગત નદી, કૂવા, તળાવ આદિના સચિત્ત જળને, કરને, વર્ષના જળને, હિમને કદાપિ સેવે નહિ પરંતુ નું પાણી, ઓસામણ, તથા તલ, ચેખા શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy