SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ आचामणिमञ्जूषा टीका, अध्याय ८ गा. ३-४ टीका-'तेसि' इत्यादि। भिक्षुणा मनसा अन्तःकरणेन कायेन शरीरेण वाक्येन वाचा स्यात् केनापि प्रकारेण, एकेनापि केनचित् प्रकारेण हिंसाकरणे सर्वथा हिंसावर्जनं न सिध्यति, यदि केनापि प्रकारेण न हिंस्यात् , तदा सर्वथा हिंसात्यागी भवेत् , तथा च स्यात्-सर्वथेत्यर्थः । पृथिव्यादीनामक्षणयोगेन=हिंसनकर्मवर्जितेन नित्यं = सर्वदा भवितव्यं वर्तितव्यम् । एवं हिंसानिरासशीलः साधुः संयतः संयतपदव्यपदेश्यो भवतीति मूत्रार्थः ॥३॥ पृथिवीकाययतनामाह- 'पुढविं इत्यादि । मलम्-पुढविं भित्ति सिलं लेलं, नेव भिंदे न संलिहे। तिविहेण करणजोएण, संजए सुसमाहिए ॥४॥ छाया-पृथिवीं भित्तिं शिलां लेष्टुं, नैव भिन्द्यात् न संलिखेत् । त्रिविधेन करणयोगेन, संयतः सुसमाहितः ॥४॥ टीका-'पुढवि' इत्यादि सुसमाहितःचारित्राराधनतत्परः संयतः साधुः पृयिवों भूमि. भिनि सरिदादिकूलम् शिलांपाषाणम् , लेष्टुं-मृत्खण्डं त्रिविधेन-मनोवाक्कायैतत्त्रय 'तेसिं' इत्यादि । जब भिक्षु, मन बचन और कायसे अर्थात् इन तीन योगो में से किसी भी योग से हिंसा नहीं करता, तब ही समस्त हिंसा का परित्यागी हो सकता है । अतः पृथिवीकाय आदि की हिंसा से सदा सर्वदा दूर रहना चाहिए । इस प्रकार हिंसा का त्याग करने वाला साधु संयत कहलाता है ॥३॥ पृथिवीकाय की यतना कहते हैं- 'पुढविं' इत्यादि । चारित्र की आराधना करने में तत्पर संयमी पृथिवी को, नदी आदि के किनारे को, पाषाण को, मिट्टी के ढेले को मन वचम तेसिं० या न्यारे भिक्षु भनवयन भने याथी अर्थात् मे जय ચેમાંના કેઈ પણ વેગથી હિંસા નથી કરતા, ત્યારે જ સમસ્ત હિંસાને પરિત્યાગી બની શકે છે. તેથી કરીને પૃથિવી આદિ હિંસાથી સદા સર્વદા દૂર રહેવું જોઈએ એ પ્રકારે હિંસાને ત્યાગ કરનાર સાધુ સંત કહેવાય છે. (૩) पृथिवायनी यतना छे-पुढवि० ४त्याह. ચારિત્રની આરાધના કરવામાં તત્પર સંયમી પૃથિવીને, નદિ આદિના કિનારાના પત્થરને, માટીના ઢેફાને, મનવચન કાયાથી ભેદે નહિ, બીજા દ્વારા ભેદાવે શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy