SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ११२ श्री दशवैकालिकसूत्रे मेघप्रति भाषणविधि प्रदर्य साम्प्रतं गगनादिकं प्रति भाषणविधिमाह'अंतलिक्खत्ति' इत्यादि। मूलम्--अंतलिक्खत्ति णं बूया गुंज्झाणुचरियत्ति य । रिद्धिमंतं नरं दिस्स रिद्धिमंतत्तिआलवे ॥५३॥ छाया-अन्तरिक्षमिति तद्व्यात् गुह्यकानुचरितमिति च । __ ऋद्धिमन्तं नरं दृष्ट्वा ऋद्धिमानित्यालपेत् ॥५३॥ टीका-'अंतलिक्खत्ति' इत्यादि । तत्नभः प्रति अन्तरिक्षमिति, गुह्यकानुचरितं गुह्यकशब्दः सकलसुरोपलक्षकः असौ सुरसञ्चरणसरणिरिति च ब्रूयात् वदेत् , ऋद्धिमन्तं नरं दृष्ट्वा = सम्मत्तिशालिनं मनुष्यं विलोक्य ऋद्धिमानित्यालपेत् भाषेत । एवं भाषणे मृषाभाषणदोषो न जायत इति भावः ॥५३॥ मूलम्-तहेव सावज्जणुमोयणी गिरा, ओहारिणी जाय परोवघायणी। से कोहलोहभयहासमाणवो, ने हासमाणो वि गिरं वइजा।५४॥ छाया-तथैव सावद्यानुमोदिनी गीः अवधारिणी या च परोपघातिनी। तां क्रोधात् लोभात् भयात् हासात् मानवोः न हसन्नपि गिरं वदेत् ॥५४॥ मेघ के प्रति भाषण करने की विधि कहकर अब आकाश आदि के विषय में भाषण करने की विधि कहते हैं-'अंतलिक्खत्ति' इत्यादि। आकाश को अन्तरिक्ष तथा देवों के गमन करने का मार्ग कहे अर्थात् यह देवों के गमन करने का मार्ग है ऐसा कहे । सम्पत्तिशाली मनुष्य को देखकर ऐसा कहे कि यह सम्पत्तिवाला है। एसा भाषण करने से मृषावाद दोष नहीं लगता है ॥ ५३ ॥ મેઘ વિશે ભાષણ કરવાની વિધિ બતાવીને હવે આકાશ આદિના વિષયમાં लाषा ४२वानी विधि ४ छे-अंतलिक्खत्ति. त्याहि. આકાશને અંતરીક્ષ તથા દેને ગમન કરવાનો માર્ગ કહે, અર્થાત્ આ દેને ગમન કરવાનો માર્ગ છે એમ કહે. સંપત્તિશાલી મનુષ્યને જોઈને એમ કહે કે આ સંપત્તિવાળે છે. એવું ભાષણ કરવાથી મૃષાવાદ દેષ લાગતું નથી. (૫૩) શ્રી દશવૈકાલિક સૂત્ર: ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy