SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ३ ४ ५ ६ ९ आचारमणिमञ्जूषा टीका, अध्ययन ७ १११ मेघादिविषये भाषणाभाषणविधिमाह-'तहेवमेह' इत्यादि । मूलम्-तहेव मेहं व नहं व मानवं न देवदेवेत्ति गिरं वएज्जा । . १४ १३ ११ १९ १५ १७ १६ संमुच्चिए उन्नए वा पओए वएज वा बुट बलाह उत्ति ॥५२॥ छाया-तथैव मेघं व नभो व मानवं न देवदेव इति गिरं वदेत् । संमूञ्छितः उन्नतो वा पयोदः वदेद् वा दृष्टः बलाहक इति ॥५२॥ टीका-'तहेवमेहं' इत्याहि । तथैव-तद्वदेव मेघ-जलधरं वा अथवा नमः गगनं वा अथवा मानवं= माननीयमनुष्यं प्रति देवदेव इति इन्द्र इति गिरं भाषां न वदेत् । कथं तहि वदेत् ? इति प्रश्ने पूर्व मेचं प्रति भाषणविधिमाह-पयोद: अयं मेघः संमूर्छितः विस्त्रसापुद्गलपरिणतः समुत्पन्न इत्यर्थः, वा अथवा उन्नतः उच्छितः गगनतलमा रूढ इत्यर्थः वा-अथवा बलाहको-मेघः वृष्टःवर्षणं कृतवान् इति वदेत । मेघं पति इन्द्रशब्दं न प्रयुञ्जीतेति भावः ॥५२।। उचित नहीं है। कहा भी है-आध्यानी, दीर्घ-संसार में परिभ्रमण करता है ॥ ५१ ॥ बादल आदि के विषय में बोलने की विधि कहते है'तहेवमेहं' इत्यादि। इसी प्रकार, मेघ, आकाश तथा माननीय मनुष्य को देवदेव-इन्द्र न कहे। तब किस प्रकार कहे। ऐसी आशंका होने पर पहले बादल के विषय में बोलने की विधि कहते हैं-यह वादल पुद्गलों का स्वाभाविक परिणमन है, यह मेघ बहुत ऊंचा अर्थात् आकाश में आरूढ है, या मेघ वरसा है इस प्रकार कहे ।। ५२ ।। એવું ભાષણ કરવું ઉચિત નથી, કહ્યું છે કે “આર્તધ્યાની દીર્ધ સંસારમાં પરિભ્રમણ ४२ छ” (५१) पाणां माहिना विषयमा नासा न मासवानी विधि मताव छ-तहेवमेहं इत्यादि. એજ પ્રમાણે મેઘ, આકાશ તથા માનનીય મનુષ્યને દેવદેવ ઈન્દ્ર ન કહે તે શું કહે? એવી આશંકા થતાં પહેલાં વાદળાંના વિષયમાં બેલવાની વિધિ કહે છે–આ વાદળાં પુદ્ગલેનું સ્વાભાવિક પરિણમન છે, આ મેઘ બહુજ ઉચે અથતુ Aशमा रस। 'छे, या भेध परसे छे, म ४ (५२) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy