SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूषा टीका, अध्ययन ७ मूलम्-वाओ वुटुं च सीउण्हं, खेमं धायं सिवंति वा । कया णु होज एयाणि, मा वा होउत्ति नो वए ॥५१॥ छाया-बातो वृष्टं च शीतोष्णं क्षेमं धान्यं शिवमिति वा । ___ कदा नु भवेयुः एतानि मा वा भवन्तु इति नो वदेत् ॥५१॥ टीका-'वाओ' इत्यादि । वातः वायुः वृष्टं वर्षणं शीतोष्णं शीतम् उष्णं च प्रतीतं, क्षेमं शुभं, घायं-धान्यं शालिगोध्रमादिकं वा अथवा शिवम् उपद्रवराहित्यम्, एतानि वातप्रभृतीनि कदा नु भवेयुः कदा भविष्यन्तीति, वा अथवा मा भवन्तु, इति नो वदेत ? अहो ! निदाघतापव्याकुलोऽस्मि, कदा मलयजगन्धसंवलितजलदानिसमागमस्तक्षिप्तशीकरनिकरसंपर्को वा भविष्यति । शीतबाधाकम्पितस्य ममात्मानं वारिदाद्यावरणनिर्मुक्तदिवाकरकिरणाः कदा सुखयिष्यन्ति, कदा वा प्रावरणविशेषानपेक्षो निदाघः समागमिष्यति । करते हैं वही युद्ध है; भय से कापते किसी दीन हीन प्राणी को मारना युद्ध नहीं हैं ॥५०॥ वाओ' इत्यादि । साधु ऐसा भी न कहे की वायु कब वहेगी? वर्षा कब होगी ? सरदी-गर्मी कब पडेगी ? सुभिक्ष कब होगा ?, शालि आदि धान्य होगे या नहीं ? अर्थात् फसल अच्छी होगी या बुरी ? उपद्रवों की शान्ति कब होगी? अथवा ये सब न हों। शीत आदि से स्वयं पीडित होकर साधुको यह भी नहीं कहना चाहिए कि-हाय ? मैं गर्मी से व्याकुल हूँ न जाने कब चन्दन की सुगंध से सुगंधित मेघ और वायु का समागम होगा ? कब मेघ के फुहारें चलेगे? वाओ० ४त्याहि. साधु सभ ५५ न माले वायु यारे पडेशे ? वर्षा કયારે આવશે ? ટાઢ-તાપ કયારે પડશે? સુકાળ ક્યારે થશે? શાલિ આદિ ધાન્ય પાકશે કે નહીં? અર્થાત્ પાક સારે ઉત્તરશે યા ખરાબ ઊતરશે? ઉપદ્રની શાન્તિ કયારે થશે? અથવા એ બધું નહિ થાય. ટાઢ આદિથી પિતે પીડિત થઈને સાધુએ એમ પણ ન કહેવું જોઈએ કે-હું તાપથી વ્યાકુળ થયે છું. ખબર પડતી નથી કે કયારે ચંદનની સુગંધથી સુગંધિત મેઘ અને વાયુને સમાગમ થશે ? ક્યારે વરસાદના શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy