SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ १०४ श्रीदशवैकालिकसूत्रे तपसि=अनशनादिद्वादशविधे रत-तत्परम् , एवंगुणसमायुक्तम् उक्तगुणविशिष्टं संयत=मुनि प्रति साधुमालपेत् साधुशब्दनिर्देशेन वदेत् ॥४९॥ मूलम्--देवाणं मणुयाणं च तिरियाणं च बुग्गहे । अमुयाणं जओ होउ मा वो होउ ति नो वए॥५०॥ छाया-देवानां मनुष्याणां च तिरश्चां च विग्रहे । अमुकानां जयो भवतु मा वा भवतु नो वदेत् ॥५०॥ टीका-'देवाणं' इत्यादि । देवानां सुराणां, मनुष्याणां भूपादीनां तिरश्चां-पशूनां च परस्परं विग्रहे युद्धे, सपत्नापेक्षयाऽऽत्मपक्षं प्रबलं समबलं वा मन्यमानाः सुरादयो द्विषद्विजिगीषया यदन्योन्यं प्रहरन्ति तदेव युद्धम्, भयातुराणां हीनदीनानां क्रोधावे शेन हननं तु न युद्धपदव्यवहार्यतामईति, शूरजनजुगुप्सितत्वादितिभावः । तस्मिन् प्रवृत्ते सति 'एषु अमुकानां (देवादीनां मध्ये कांश्चिदबुद्धिस्थीकृत्य) एषां जयो रिपुपराभवस्वरूपो भवतु वा मा भवतु, इति नो वदेत्-नोचरेत् । इतरथा रागद्वेषावेशप्रकाशात्संयमात्मविराधनादयो दोषा उत्पद्येरन्निति भावः ॥५०॥ संयम तथा बारह प्रकार के तपमें तत्पर, इन गुणों से युक्त संयमी को 'साधु' शब्द से कहे ॥ ४९ ॥ 'देवाणं' इत्यादि । देवों मनुष्यों और पशुओं का आपस में युद्ध हो तो ऐसा न कहे कि इन में से अमुक जीते या अमुक न जीते। ऐसा कहने से रागद्वेष के आवेश से संयम की तथा आत्मा की विराधना आदि दोष उत्पन्न होते हैं। अपने को विपक्ष की अपेक्षा से अधिक बलवाले या सम बल बाले मानकर जो देवआदि अपने विजय की इच्छा से विपक्ष के ऊपर शस्त्र आदि का प्रहार પ્રકારનાં તપમાં તત્પર, એ ગુણોથી યુક્ત સંયમીને “સાધુ” શબ્દથી બોલે (૪૯) देवाणं. त्याहि. वो मनुष्यो भने पशुमार्नु भडिमांड युद्ध थाय तो એમ ન કહે કે એમાંથી અમુક જીતે યા અમુક ન જીતે. એમ કહેવાથી રાગદ્વેષના આવેશથી સંયમની તથા આત્માની વિરાધના આદિ દોષ ઉત્પન્ન થાય છે. વિરૂદ્ધ પક્ષીની અપેક્ષાએ પિતાને અધિક બળવાળાં યા સમબળવાળા માનીને જે દેવ આદિ પિતાના વિજયની ઈચ્છાથી વિપક્ષની ઉપર શસ્ત્ર આદિ પ્રહાર કરે છે તે યુદ્ધ છે. ભયથી કંપતા કે દીન હીન પ્રાણીને મારવાં એ યુદ્ધ નથી. (૫૦) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy