SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूषा टीका, अध्ययन ७ छाया-बहब इमे असाधवः लोके उच्यन्ते साधवः । न लपेदसाधु साधुरिति साधु साधुरित्यालपेत् ॥४८॥ टीका-'बहवे' इत्यादि । इमेदृष्टिपथसमारूढाः इतस्ततः संचरणमाणाः बहवोऽसाधवः आजीविकादयः लोके साधव उच्यन्ते=साधुशब्देन निर्दिश्यन्ते, तत्र असाधु प्रति साधुरिति न लपेत् साधुशब्दं न प्रयुञ्जीत, साधु प्रति तु साधुरिति साधुशब्दनिर्देशेन 'अयं साधु' रिति आलपेत् वदेत् । असाधोः साधुत्वकथने मिथ्यात्वमृषावादप्रसङ्गः, साधोः साधुत्वाऽकथने तु मत्सरत्वादिदोषप्रसङ्ग इति भावः ॥४८॥ कश्च साधुशब्देन निर्देश्यः ? इत्याह- 'नाण' इत्यादि । मूलम्-नाणदंसणसंपन्नं संजमे ये तवे रेयं । एवंगुणसमाउत्तं संजय साहुमालवे ॥४९॥ छाया-ज्ञानदर्शनसम्पन्नं संयमे च तपसि रतम् । एवंगुणसमायुक्तं संयतं साधुमालपेत् ॥४९॥ टीका-' नाण' इत्यादि । ज्ञानदर्शनसंपन्न=ज्ञानदर्शनयुक्तं संयमे दयालक्षणे सप्तदशबिधे च-तथा 'बहवे' इत्यादि । लोक में वहुतेरे वेषधारी असाधु साधु कहलाते हैं किन्तु उन असाधुओं के विषय में साधु शब्द का प्रयोग न करे अर्थात् उन को साधु न कहे, साधु को साधु शब्द से कहे जैसे-'यह साधु है' क्योंकि असाधु को साधु कहने से मिथ्यात्व और मृषावाद आदि दोष लगते हैं तथा साधु को साधु न कहने से मत्सरता आदि दोष लगते हैं ॥ ४८ ॥ साधु शब्द से किसे कहना चाहिए सो कहते हैं-'नाण' इत्यादि । सम्यग्ज्ञान सम्यग्दर्शन से सम्पन्न और सत्रह प्रकारके बहवे. त्यादि मां घाय वश पारी साधुसो साधु ४उपाय छ, પરન્તુ એ સાધુઓના વિષયમાં સાધુ શબ્દને પગ ન કરે, અર્થાત્ એમને સાધુ ન કહે. સાધુને જ સાધુ શબ્દથી બેલે–જેમકે, “આ સાધુ છે.” કારાણુકે અસાધુને સાધુ કહેવાથી મિથ્યા વ અને મૃષાવેદ આદિ દેષ લાગે છે, તથા સાધુને સાધુ ન ४पाथी भत्सरता माहिष मागे छे. (४८) साधु अने वा नेते ३४ छ-नाणत्याह સમ્યગજ્ઞાન સમ્યગદર્શનથી સંપન્ન અને સત્તર પ્રકારના સંયમ તથા બાર શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy