SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ १०६ श्री दशवेकालिकसूत्रे sari वाक्यं, यथा अस्माकमेतस्मिन् व्यापारविषये भाषणाधिकारो नास्तीति लक्षणं व्याग्रणीयात् वदेदित्यर्थः ॥४६॥ स्थविषये भाषाप्रतिषेधमाह - 'तवा' इत्यादि । ५ 19 मूलम् - हेवाऽसंजय धीरो' आ एहि कहि वा । १० ११ १२ १.३ १५ ३ सय चिट्ठ वयाहित्ति ने वं भासेज पन्नवं ॥ ४७ ॥ छाया - तथैवाऽसंयतं धीरः आस्स्व एहि कुरु वा । शेor तिष्ठ व्रज इति नैवं भाषेत प्रज्ञावान् ॥ ४७॥ टीका- ' तदेवा' इत्यादि । तथैव = तद्वत् धीरः = धैर्यवान् प्रज्ञावान = बुद्धिमान साधुः असंयतं = गृहस्थं प्रति 'आस्व= उपविश, एहि=आगच्छ वा=अथवा कुरु विधेहि, शेष्य= स्वपिहि, तिष्ठ, व्रज=गच्छ' इत्येवम्=अनया रीत्या न भाषेत, 'धीरो' इति पदेन लोकमाननीय - सांनिध्येऽपि तदादराय स्वचारित्रसंकोचो नाचरणीय इति व्यक्तिकृतम् ||४७|| मूलम् - बहवे ईमे असाहू लोए बुच्चतिं साहुगो । १२ ने लेंवे अंसाहु साहुत्ति मांहु साहुत्ति आवे ॥४८॥ खरीदने - आदि व्यापार विषय में साधुको भाषण करने का अधिकार नहीं है ॥ ४६ ॥ गृहस्थ के विषय में भाषा का निषेध बताते हैं- 'तहेवा' इत्यादि । उसी प्रकार प्रज्ञावान धीर साधु असंयत अर्थात् गृहस्थ से ऐसा न कहे कि बैठो, आओ, करो, सो जाओ, खडे रहो या जाओ । 'धीरो' पदसे यह प्रगट किया है कि यदि कोई लोक में प्रतिष्ठित भी व्यक्ति आजाय तो भी उस के आदर के लिए अपने चारित्र में संकोच न करना चाहिए ॥ ४७ ॥ અનવદ્ય વચન બેલે કે–સસ્તુ છે યા માંથુ છે. વેચવા ખરીદવા આદિ વ્યાપાર વિષયમાં સાધુને ભાષણ કરવાના અધિકાર નથી. (૪૬) गृहस्थना विषयमा भाषानो निषेध जतावे छे तहेवा० प्रत्याहि. આ પ્રમાણે પ્રજ્ઞાવાન્ ધીર સાધુ અસયત અર્થાત ગૃહસ્થને એમ ન કહે छे. मेसो, आवो, रो, सूर्यलो, अला रहो या लो. धीरो शब्दथी सेभ अट હ્યુ છે કે–જો કોઈ લાકમાં પ્રતિષ્ઠિત વ્યકિત આવે યા જાય તે પણ તેના આદરને માટે પેાતાના ચારિત્રમાં સકાચ ન કરવા જોઇએ. (૪૭) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy