SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूषा टीका, अध्ययन ७ टीका-'मुक्कीयं' इत्यादि । केनचित् क्रीतादि वस्तु दष्ट्वा सुक्रीतं त्वया सुष्टु क्रीतमिति, वा-अथया सुविक्रीतं त्वया सम्यग् विक्रीतमिति, तथा अक्रेयम् इदं न क्रयणाईमिति, वाअथवा क्रेयमेव-केतुं योग्यमेवेति तथा इदं पणितं पण्यं गुडधान्यादिकं गृहाण क्रीणीहि, भविष्यति काले लाभो भविष्यतीति, इदं पणितं मुञ्च-विक्रीणीहि सत्त्वरम् इदानीमेतद्रक्षणे स्वल्पमूल्यतया पश्चाद्विक्रयणे हानिर्भविष्यतीति, नो व्यागृणियात्=नो वदेदित्यर्थः । अत्राऽऽरम्भादिदोषाः प्रतीता एवेति भावः॥४५॥ मूलम्--अप्पग्घे वा महग्घे वा कए वा विकए विवा। पणिय? समुप्पन्ने अणवज्जं वियागरे ॥४६॥ छाया-अल्पाचे वा महाघे वा कए वा विक्कए वि वा । पणितार्थे समुत्पन्ने अनवद्यं व्यागृणीयात् ॥४६॥ टीका-' अप्पग्धे वा' इत्यादि। समुत्पन्ने-समीपमुपस्थिते समीपवर्तिनि पणितार्थे-पण्यवस्तुनि क्रयविक्रययोग्ये साधुः अल्पाघे वा अल्पमूल्यविषये वा, महाचे वा=बहुमूल्ये वा, क्रये वा=क्रयविषये वा अपिवा विक्रये-विक्रयणविषये अनवद्यम्=अपापं पापा 'सुक्कीयं' इत्यादि । किसी के द्वारा खरीदी हुई वस्तु देखकर ऐसा न कहे कि तुमने बहुत अच्छी बेची है, यह खरीदने योग्य नहीं है, यह खरीदने योग्य है, गुड धान्य आदि खरीद लो इससे भविष्य में लाभ होगा, इस खरीदी हुई वस्तु को जल्दी बेच दो भविष्य में भाव गिरजाने से हानि होगी। ऐसा कहने से आरम्भ आदि दोष लगते हैं ॥ ४५ ॥ 'अप्पग्धे वा' इत्यादि । खरीदने-बेचने योग्य वस्तु हो तो साधु ऐसा अनवद्य वचन बोले कि-कममूल्य, अधिकमूल्य, बेचने सुक्कीयं० प्रत्याहि मरीजी वस्तु लेने सेभ न ४ : तमामे मर्ड સારી વસ્તુ ખરીદી છે, સારી રીતે વેચી છે. એ ખરીદવા ગ્ય નથી, આ ખરીદવા એગ્ય છે, ગોળ ધાન્ય આદિ ખરીદી લે તેથી ભવિષ્યમાં લાભ થશે. આ ખરીદેલી વસ્તુને જલદી વેચી નાંખે કારણ કે ભવિષ્યમાં ભાવ ઘટી જવાથી નુકસાન થશેઃ એમ કહેવાથી આરંભ આદિ દેષ લાગે છે. (૪૫) अप्पग्धेवा. त्याहि. मशहा-क्या येय १२तु डाय तो साधु मे શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy