SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूषा टीका, अध्ययन ७ टीका- 'बहुवाडा' इत्यादि इमा नद्यः बहुधाभृता:-बहुविधजलागमनमार्गेण संप्राप्तजलोपचिताः पूर्णामाया वा तथा अगाधाः = अतिगम्भीराः दुरवगमप्रमाणा इत्यार्थः; तथा बहुसलिलोत्पीडोदकाः = जलातिशयावरुद्धेतरजलसञ्चाराः अन्यमार्गागतवारिविरोधिवेगवत्य इत्यर्थः यद्वा जलातिशयसमुच्छलितोदकवत्य इत्यर्थः अपि च बहुविस्तृतोद्काः=बहुतरप्रदेशाक्रमण - शालि - सलिलाः, एवम् उक्तरीत्या प्रज्ञावान् साधुः भाषेत ||३९|| , साधोः स्वार्थसावद्ययोगप्रतिषेधस्य सुतरां सिद्धत्वात् परार्थसावद्य - योगविषये भाषणप्रतिषेधमाह- 'तहेव सावज्ज' इत्यादि । मूलम्--तहेव सावज्जं जोगं परस्साए 'निट्ठियं । 99 कीरंमाणंति" व नच्चा सावज्जं ने लेंवे मुणी ॥४०॥ छाया-तथैव सावधं योगं परस्यार्थाय निष्ठितम् । क्रियमाणमिति वा ज्ञात्वा सावधं न लपेत् मुनिः ॥४०॥ टीका- 'ata' इत्यादि - तथैव = पूर्वोक्तवत् मुनिः परस्यार्थाय = अन्यार्थे निष्ठितं कृतम् अतीतनदी के विषय में भाषा की विधि कहते हैं - ' बहुवाहडा ' इत्यादि । ९९ इन नदियों में जल आने के अनेक मार्ग है इसलिए ये जल से खूब भरी हुई हैं, अथाह है, इनका वेग इतना तीव्र है कि दूसरी जगह का पानी नहीं आ सकता, अथवा अधिकता के कारण इनका जल छल छला रहा है, इनका पाट बहुत चौडा है- इनका जल बहुत स्थान को घेरे हुए है, प्रज्ञावान् साधु ऐसा भाषण करे || ३९ ॥ स्वार्थ के लिए साधु को सावद्य बोलना स्वतः निषिद्ध ही है, अतएव परार्थ सावद्ययोग के विषय में बोलने का निषेध करते नहीना विषयभां भाषानी विधि सतावे छे - बहुवाहडा त्यिाहि. મા નદીઓમાં જળ આવવાના અનેક માર્યાં છે તેથી તે જળથી ખૂબ ભરેલા છે, અથાગ છે, એમને વેગ એટલે તીવ્ર છે કે બીજી જગ્યાનું પાણી આવી શકતુ નથી, અથવા અધિકતાને કારણે એ જળ છલકાઈ રહ્યું છે, એના પટ બહુજ પહેાળા છે, એનું જળ ઘણા સ્થાન વિસ્તારને ઘેરે છે, પ્રજ્ઞાવાન સાધુ એવું ભાષણ કરે. (૩૯) સ્વાને માટે સાધુએ સાદ્ય ખેલવું એ નિષિદ્ધ જ છે, એટલે પરા શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy