SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ९८ श्री दशवकालिकसूत्रे नदीविषये भाषानिषेधमाह-'तहा नईउ' इत्यादि । मूलम्-तहा नईउँ पुन्नाउ कायतित्ति नो वए । नावाहिं तारिमाउत्ति पाणिपिज्जत्ति नो" वैए ॥३८॥ छाया-तथा नदीस्तु पूर्णाः कायतरणीया इति नो वदेत् । ___ नौभिस्तरणीया इति प्राणिपेया इति नो वदेत् ॥३८॥ टीका-'तहानईउ' इत्यादि। तथा तेन प्रकारेण पूर्णाः सलिलोपचिताः नदी-सरितो ज्ञात्वा इमाः कायतरणीयाः शरीरव्यापारेण तरीतुं योग्याः शक्या वा, वेगसहकारेण सुखसन्तरणाऱ्या इत्यर्थः, इति नो वदेत् , इमा नद्यो नौभिः नौकाभिस्तरणीया इति, तथा प्राणिपेयाः प्राणिभिः पेयाः पातुं योग्या जलाहरणार्थ कूलादवतरणे जलान्तिकादारोहणे च जायमानदुःखस्याभावात्सुवषेया इति च नो वदेत् ॥३८॥ नदीविषये भाषाविधिमाह-'बहुवाहडा' इत्यादि । मूलम्-बहुवाहडा अगाहा बहुसलिलुप्पिलोदगा । बड़वित्थडोदगा यांवि एवं भासेज्जे पन्नवं ॥३९॥ छाया-बहुधाभृता अगाधा बहुसलिलोत्पीडोदकाः। बहुविस्तृतोदकाः चापि एवं भाषेत प्रज्ञावान् ॥ ३९ ॥ नदी के विषय में नहीं बोलने की भाषा कहते हैं-'तहा नईउ' इत्यादि। उसी प्रकार जलसे भरी हुई नदी देखकर यह शरीर द्वारा पार करने योग्य है, यह भुजाओ से पार की जा सकती है; ये नदिया नौकासे तिरने योग्य हैं, तथा जल लाने के लिए घाट में उतरने या जल के समीप से ऊपर आने में होने वाले दुःख के अभाव के कारण इनका पानी सुख से पीने योग्य है, ऐसा न कहे ॥ ३८॥ नहीना विषयमा नही मालपानी भाषा ४ छ तहा नईउ त्या એ પ્રકારે જળથી ભરેલી નદી જોઈને આ નદી શરીરદ્વારા પાર કરવા યોગ્ય છે, આ નદી ભુજાઓથી પાર કરી શકાય તેમ છે. આ નદીઓ નૌકાથી તરવા યોગ્ય છે. તથા જળ લાવવાને માટે ઘાટમાં ઉતારવા યેગ્ય છે યા જળની સમીપેથી ઉપર આવવામાં થનારા દુઃખના અભાવને કારણે એનું પાણી સુખથી પીવા ગ્ય છે. मेम न . (30) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy