SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूषा टीका, अध्ययन ७ तर्हि कथं वदेत् ! इत्याह- 'संखडि' इत्यादि । मूलम् -संखडि संखंडि बूर्या पॅणिदृत्ति तेगं । बहुसमणि तिथणि आवगाणं वियागरे ॥३७॥ छाया - संखडि संखडिं (इति) स्तेनकं पणितार्थ इति ब्रूयात् बहुसमानि तीर्थानि आपगानां इति व्यागृह्णीयात् ||३७|| टोका - 'संखडिं' इत्यादि । संखर्डि ज्ञात्वा संखडिरिति ब्रूयात् इयं संखडिरिति वदेत्, तथा स्तेनकं=चौरं ज्ञात्वा अयं पणितार्थ इति = पणितः = पणयुक्तः प्राणार्पणरूपं पणं पुरस्कृत्य संजातः अर्थः = प्रयोजनम् अर्थग्रहणस्वरूपं यस्य स तथोक्तः, प्राणसंकटपुरस्सरस्वार्थसाधन परोऽयमिति ब्रूयात्, आपगानां नदीनां तीर्थानि = अवतरणस्थानानि बहुसमानि = समतलानि निम्नोन्नतभागरहितानीत्यर्थः, इति व्यागृणीयात् = वदेत् ॥ ३७ ॥ आदि उत्सव के निमित्त जीमनवार जानकर, यह कार्य करने योग्य है, ऐसा न कहे । चोरको देखकर ' यह मारने के योग्य है ' नदी को देखकर ' यह तीर्थस्वरूप है या सरलता से पार की जा सकती है, ऐसा भी भाषण न करे, ऐसा कहने से साधु को मिथ्यात्व तथा आरम्भ आदि दोष लगते है ॥ ३६ ॥ तो किस प्रकार से बोले ? सो कहते है – 'संखर्डि' इत्यादि । जीमनवार को देखकर केवल यही कहे कि यह जीमनवार है । चोर को देखकर कहे कि यह प्राणों को संकट में डालकर स्वार्थ की सिद्धि में तत्पर है। नदी को देखकर कहे कि इसके घाट समतल हैं अर्थात् ऊँचे नीचे नहीं हैं ॥ ३७ ॥ ને નિમિત્તે જમણવાર જાણીને આ કાર્ય કરવા ચેગ્ય છે એમ ન કહે. ચારને જોઇને ‘ આ મારવા યોગ્ય છે, ’ નદીને જોઇને ‘આ તીર્થ સ્વરૂપ છે, યા સહેલાઇથી પાર કરી શકાય તેવી છે' એવું ભાષણ ન કરે. એમ કહેવાથી સાધુને મિથ્યાત્વ તથા આરંભ સ્માદિના દોષ લાગે છે. (૩૬) तो देवी रीते मोस ? ते उडे छे - संखडिं० इत्यादि. જમણવારને જોઇને કેવળ એમ કહે કે આ જમણવાર છે. ચારને જોઇને હું કે આ પ્રાણને સંકટમાં નાંખીને સ્વાર્થીની સિદ્ધિમાં તત્પર છે. નદીને જોઇને કહે કે એના ઘાટ સમતળ अर्थात् अंया-नीया नथी, (३७) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy