SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका, अध्ययन ७ इमाः छवयः वल्लचणकादिफलिका नीला हारितावस्थासंपन्नाः सुकोमला इत्यर्थ इति; तथा लवनीयाः लवनयोग्याः त्रोटनीया इत्यर्थ इति; तथा भर्जनीयाः= कटाहिकादौ शाल्यादिकं निधाय घृतादिसंमिश्रणेन तदमिश्रणेन वा वह्नितापेन संस्करणीया इति, तथा पृथुखाद्याः पृथुका इत्र भक्ष्याः अर्द्धपक्कशाल्यादीनामुदखलादौ मुशलाघवघातेन 'चूडा' इति देशविशेषभाषाविश्रुता भक्ष्या निष्पाद्यन्ते ते पृथुका उच्यते; पृथुकं कृत्वा भक्ष्या इति, यद्वा पृथु बृहत् यथा स्यात्तथा खाद्या इति, अथवा पृथुकं त्वक्नालादिसहितानामद्धपक्कयवगोधूमचणककलायादीनाममौ साक्षात्मक्षेपणरूपं 'होला' इति 'ओरहा' इति च भाषाप्रसिद्धं कृत्वा खाद्या भक्ष्या इति च नो वदेत् = न कथयेत्, एवं भाषणे शाल्यादीनां छेदनादिप्रसङ्गेन चारित्रविराधना भावनामालिन्यं च भवतीति भावः ॥३४॥ शाल्यादिविषये भाषणप्रकारमाह-'रूढा' इत्यादि । मूलम्-रूंढा वहुसंभूया थिरा ओसढावि यं । गभियाओ पसूर्योओ संसाराउत्तिं आलवे ॥३५॥ छाया-रूढा बहूसंभूताः स्थिरा उत्सृता अपि च । गर्भिताः प्रसूताः संसारा इति आलपेत् ॥३५॥ टीका-'रूढा' इत्यादि। इमे शाल्यादयो रूढाः अङ्कुरिताः बहुसंभूताः पत्रकाण्डादिसकलावय'तहेवोसहीओ' इत्यादि। इसी प्रकार ये चावल गेहूँ आदि पक गये हैं, ये बाल चवले (चैले) की फलिया हरी हैं-कोमल हैं, तोडने योग्य हैं, कडाही में डालकर घीका छौंक लगाकर या विना छोंक लगाये अग्नि में भूजने योग्य हैं, चिवडा बनाकर खाने योग्य हैं, अथवा होला बना कर खाने योग्य हैं, ऐसा भाषण न करे। ऐसा कहने से यदि उन्हें कोई काट लेगा तो साधु को चारित्र की विराधना होगी तथा भावमलिनता आदि दोष होगे ।। ३४ ।। લીલી છે-કમળ છે, તેડવા ગ્ય છે, કડાઈમાં નાંખીને ઘી વઘારીને યા વઘાય અગ્નિમાં ભૂજવા યોગ્ય છે, ચીવડે બનાવીને ખાવા યેગ્ય છે, અથવા એળો બનાવીને ખાવા યેગ્ય છે, એવું ભાષણ ન કરે. એમ કહેવાથી જે તેને કેઈ કાપી લે તે સાધુને ચારિત્રની વિરાધનાનો દોષ લાગે, તથા ભાવમલિનતા આદિ દેષ ઉત્પન્ન થાય. (૩૪) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy