SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श्री दशवकालिकासूत्रे टोका-'असंथडा' इत्यादि। इमे आम्राः आम्रवृक्षाः असमर्थाः फलानां भारं वोढुमशक्ताः फलभारभरेण त्रुटितुमुद्यताः. अथवा बहुनिवर्तितफलाःबहूनि निर्वतितानि=संकुलानि फलानि येषु ते तथोक्ताः; बहुलतरफलसमृद्धिसप्पन्ना इत्यर्थः, वा अथवा बहुसंभूताःबहूनि सम्भूतानि सम्यग्भूतानि चरमावस्थापनानि परिपक्कानि फलानीत्यर्थः ; येषु ते बहुसंभूता अतिशयपरिपक्कफवन्त इत्यर्थः; पुनः भूतरूपाःभूतं-सञ्जातं रूपं विलक्षणस्वरूपं येषां ते तथोक्ताः फलोत्पादानन्तरं संप्राप्तशोभनरूपाः बाल्यावस्थावलितफलातिशयलब्धरूपविशेषा इत्यर्थ अबद्धबीजमृदुफलसमन्विता इतियावत्, इति पूर्वोक्तप्रकारेण वदेत् भाषेत ॥३३॥ शाल्यादिविषये निषिद्धभाषणमाह-'तहेवोसहीओ' इत्यादि । मूलम्-तहेवोसहीओ पक्काओ नीलियाओ छवीइ य । लाइमा भर्जिमाउंत्ति पिहुखजत्ति नों" वएँ ॥३४॥ छाया-तथैवौषधयः पकाः नीलिकाः छचयश्च ।। ___ लवनीया भजनीया इति पृथुस्खाद्या इति नो वदेत् ॥३४॥ टीका- 'तहेवोसहीओ' इत्यादि । तथैव-तद्वत् इमा ओषधयः शालिगोधूमादयः पकाइति, च=अथवा, किस प्रकार बोले ? सो कहते हैं- 'असंधडा इत्यादि। ये आम आदि वृक्ष फलो का भार सहन में असमर्थ हैं, फलो के बोझ से टूटे पडते हैं, इन में बहुत फल लगे हुए हैं, ये फल चुके हैं फल लगने से सुन्दर हो गये हैं अर्थात् बाल्यावस्था वाले कच्चे बहुत से फलो से ये सुन्दर हो गये है, तथा बीज न पड़ने के कारण कोमल फलवाले है, इस प्रकार भाषण करे ॥ ३३ ॥ अब शाली आदि के विषय में निषिद्ध भाषा कहते हैंवे रे मासे ? ते वेडे छ- असंथडा त्याह.. આ આંબે આદિ વૃક્ષો ફળનો ભાર સહેવામાં અસમર્થ છે. ફળના બેજાથી તૂટી પડે છે, એમાં ઘણું ફળ લાગેલાં છે, એ ફળી ચૂક્યાં છે, ફળ લાગવાથી સુંદર બની ગયો છે, અર્થાત્ બાલ્યાવસ્થાવાળાં (કાચાંકાચ) ઘણું ફળેથી એ સુંદર થઈ ગયાં છે, તથા બીજ ન પડવાને કારણે કોમળ ફળવળાં છે, એ પ્રકારે ભાષણ કરે. (૩૨) दे दी माहिना विषयमा निषिद्ध भाषा ४९ छ. तहेवोसहीओ० त्यादि. એ પ્રકારે આ ડાંગર, ઘઉં આદિ પાકી ગયાં છે, આ કુણી ચોળાની સીંગ શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy