SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ आचारमणिमग्जूषा टीका, अध्ययन ७ टीका-'तहा फलाई' इत्यादि । तथा तेनैव प्रकारेण इमानि फलानि आम्रादीनि पकानि-परिपाक दशाऽऽपानानि स्वत एव पकानीत्यर्थः; इमानि च फलानि पाकखाद्यनि-पाकेन= गर्तपलालादिषु क्षेपेण तुषविजयादिपरिपूर्णसच्छिद्रमृण्मयादिपात्रनिहिताऽग्निफूत्का रसमुत्थिततापसंयोगेन वा प्राप्तपरिपाकावस्थया खाद्यानि-खादितुंयोग्यानि, इति नो वदेत् । तथा इमानि फलानि वेलोचितानि=पाकातिशयतो वर्तमानकालिकभक्षणयोग्यानि, तथा इमानि फलानि टालानिकोमलानि अबद्धबीजानीत्यर्थः, देशीयोऽयंशब्दः, तथा इमानि द्वैधिकानि. द्विधाकरणयोग्यानि शस्त्रेण खण्डयितुं योग्यानीत्यर्थः; इति नो वदेत् ॥३१॥ कथं वदेदित्याह-'असंथडा' इत्यादि । मूलम्-असंथडा इमे अंबा बहुनिव्व॑डिमाफला। वएज बहुसंभूया भूयसैवेत्ति वा पुणो ॥३३॥ छाया-असमर्था इमे आम्रा बहुनिवर्तितफलाः , वदेद् बहुसंभूता रूपा इति वा पुनः ॥३३॥ फलो के विषय में भाषाका निषेध करते हैं-तहाफलाई' इत्यादि। इसी प्रकार ये आम आदि फल स्वयं पके हुए हैं, अथवा खड्डेमें भूसामें दवा देने से अथवा तुष भंगा आदि भरे छेद वाले मिट्टी आदि के बरतन में रखकर अग्निज्वाला की गर्मि के संयोग से पकने के पश्चात् खाने योग्य हैं, ऐसा न कहे। ये फल खूब पकजाने से इसी समय खाने लायक हैं, ये फल अभी कोमल हैं इनमें बीज नहीं पडे हैं, ये फल फोडब-चीरने (दो टुकडे करने) योग्य हैं। ऐसा भी प्रज्ञावान् साधु न कहे ॥ ३२ ॥ गाना विषयमा मापान निषेध ४२ छ: तहाफलाई त्याह. એ પ્રકારે, આ કેરી આદિ ફળ પાકેલાં છે, અથવા ખાડામાં ભેંસામાં દબાવી રાખવાથી અથવા તુષભંગ આદિ ભરેલા છિદ્રવાળા માટી આદિના વાસણમાં રાખીને અગ્નિજવાળાની ગરમીના સંયોગથી પકાવીને પછી ખાવા ગ્ય છે, એમ ન કહે આ ફળ ખૂબ પાકી ગયા હોવાથી અત્યારે જ ખાવા લાયક છે, આ ફળ અત્યારે કોમળ છે, તેમાં બીજ પડ્યાં નથી, આ ફળ ચીરવા-ફાડવા યંગ્ય છે, એવું પણ પ્રજ્ઞાવાન્ સાધુ ન કહે. (૩૨) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy