SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ९२ वक्ष्यमाणमकारेण भाषेतेति भावार्थ:, व्याख्या तु सुगमा ||३०|| तदेव भाषणप्रकारं दर्शयति- 'जाइमंता' इत्यादि । मूलम् --जाईमंता इमे रुक्खा दीहवा महालया । पर्यायसाला वडिमी व दरिसेणित्ति य ॥३१॥ छाया - जातिमन्त इमे वृक्षाः दीर्घवृत्ता महालयाः । प्रजातशाखा विडिमा: वदेद् दर्शनीया इति च ॥ ३२ ॥ टीका- 'जाइमंता' इत्यादि । इमे टक्षा, अस्य प्रतिपदं सम्बन्धः, जातिमन्तः = उच्चजातीया अशोकादयः, तथा दीर्घवृत्ताः दीर्घाश्च ते वृत्ताश्चेति दीर्घत्ताः = आयतवर्चुला : शिंशपा नारिकेलताल - पूगादयः, तथा महालयाः = विस्तीर्णाः वटादयः, प्रजातशाखः = शाखासमृद्धा आम्रादयः, तथा विपिनः = प्रतिशाखावन्तः शाखासमुद्भूतशाखावन्त इत्यर्थः । यद्वा 'प्रजातशाखाविडिमाः, इत्येकं पदम्, प्रजाताः = समुत्पन्नाः शाखाः प्रशाखाश्च येषु ते तथाभूता इति पर्कटी वृक्षादयः च = अथवा दर्शनीयाः=सर्वस्मिन् वृक्षादौ द्रष्टुं योग्याः शोभना इति वदेत् ||३१|| फलविषये भाषाप्रतिषेधमाह - 'तहा फलाई ' इत्यादि । मूलम् तही फलाई पक्काई पायखजाई नो वैए । वेलोयाई टालाई वेहिमा इति 'नो एं ॥ ३२॥ छाया - तथा फलानि पक्वनि, पकखाद्यानि नो वदेत् । defeaानि टालानि द्वैधिकानि इति नो वदेत् ||३२|| को देखकर आवश्यता हो तो इस प्रकार बोले ॥ ३० ॥ अब वृक्षो के विषय में भाषण का प्रकार दिखलाते हैंजाइमंता' इत्यादि । ये वृक्ष उच्च जाति के है, लम्बे हैं, गोल हैं, बिस्तृत शाखा प्रशाखाओ से समृद्ध हैं । ये सब वृक्ष दर्शनीय ( सुन्दर ) ऐसा भाषण करे ॥ ३१ ॥ " श्री दशवेकालिकसूत्रे હાય તે આ પ્રમાણે ખેલે. (૩૦) हवे वृक्षाना विषयभां भाषणुन अार जताये छे - जाइमंता इत्याहि वृक्ष उभ्य लतिनां छे, सांणां छे, गोण छे, विस्तृत छे, शाखाअशाखाथोथी समृद्ध छे. या मधां वृक्षो हर्शनीय ( सुंदर ) छे, मेधुं भाषण १२ (३१) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy