SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ३४ दशाश्रुतस्कन्धसूत्रे .. छाया-श्रुतं मया आयुष्मन् ! तेन भगवतैवमाख्यातम्-इह खलु स्थविरैर्भगवद्भिरेकविंशतिः शवलाः प्रज्ञप्ताः, कतरे खलु ते स्थविरभंगवद्भिरेकविंशतिः शबलाः प्रज्ञप्ताः ? । इमे खलु ते स्थविरैर्भगवद्भिरेकविंशतिः शबलाः प्रज्ञप्ताः । तद्यथा टीका--एतेषां व्याख्यानं प्राग्वत् । शबलस्वरूपं निरूप्यते-शवलं-कबुरंचारित्रं यैः क्रियाविशेषैनिमित्तभूतैः सम्पद्यते ते क्रियाविशेषाः शबला उच्यन्ते, शबलाः सन्त्येषामित्यर्थेऽशंआदित्वादचप्रत्यये कृते शबलाः शबलवन्तः-चारित्रकर्बुरतासम्पादकनियाविशेषवन्तः साधवोऽपि शबला भण्यन्ते । शबलो द्विविधो द्रव्यभावभेदात् । तत्र द्रव्यशवलोऽश्वगवादिषु कर्बुवर्णतया प्रसिद्धः। भावशबलो मुनिव्रतेषु संलग्नोतिक्रम-व्यतिक्रमाऽतिचाररूपो दोषविशेषः । तत्रातिक्रमः-आधाकर्मादिदोषदृषितवस्तुभोगनिमन्त्रणे कृते सति इसका व्याख्यान प्रथम सूत्र की तरह समझ लेना ।। शबल के स्वरूप का निरूपण करते हैं - जिन क्रियाओं के निमित्त से चारित्र शबल - कवर होता है उन क्रियाओं को शबल कहते हैं । ' शबल हैं जिनको' इस अर्थ में शबल शब्द से 'अर्श आदि' इस सूत्रसे अच् प्रत्यय करने पर 'शबल: शबलवाले चारित्र कधूर करने वाली क्रियाओं वाले साधु' यह अर्थ निकलता है। शबल द्रव्य और भाव के भेदसे दो प्रकार का होता है द्रव्यशबल घोड़ा और गौ आदि में कबुर वर्ण (चित्रवर्ण) स्वरूप से प्रसिद्ध है। भावशबल मुनिव्रत में अतिक्रम व्यतिक्रम और अतिचार रूप से रहने वाला दोषविशेष है । उनमें से अतिक्रम-किसी આનું વ્યાખ્યાન પ્રથમ સૂત્રની જેમ સમજી લેવું. શબલના સ્વરૂપનું નિરૂપણ કરે છે–જે કિયાઓના નિમિત્તથી ચારિત્ર શબલકબુર થાય છે તે કિયાઓને શબલ કહે છે. “શબલ છે જેને એવા અર્થમાં શબલ २०४थी 'अशे आदि २॥ सूत्रथी अच प्रत्यय ४२वार्थी 'शमला: An ચારિત્ર કબુર કરવાવાળી કિયાએ કરવાવાળા સાધુ એ અર્થ નીકળે છે. શબલ દ્રવ્ય તથા ભાવના ભેદથી બે પ્રકારના થાય છે. દ્રવ્યશઅલ ઘેડા તથા ગાય આદિમાં કબુર વર્ણ (ચિત્રવર્ણ) સ્વરૂપથી પ્રસિદ્ધ છે. ભાવશબલ મુનિવ્રતમાં અતિક્રમ, વ્યતિક્રમ તથા અતિચાર રૂપથી રહેવાવાળા દેવિશેષ છે. તેમાંથી અતિક્રમ શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy