SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १ असमाधिस्थानवर्णनम् ॥ अथ शबलाख्यं. द्वितीयमध्ययनम् ॥ २ ॥ प्रथमाध्ययनेऽसमाधिस्थानानि कथितानि, तत्सेविनां शबलदोषप्राप्तिभवतीत्यतो द्वितीयाध्ययने एकविंशतिं शबलदोषान् प्ररूपयन्नाह सुयं मे' इत्यादि। अथवा असमाधिस्थानानि निषेवमाणः शबलो भवति । अथवा शवलस्वस्थानेषु स्थितस्याऽसमाधिर्भवति, अतोऽसमाधिस्थानपरित्यागाय शबलत्वस्थानानि परिहरणीयानीत्यनेन सम्बन्धेनाऽऽयातस्याऽस्य शबलाध्ययनस्य व्याख्यानं प्रस्तूयते-' सुयं मे' इत्यादि । मूलम्-सुर्यमे आउसं तेणं भगवया एवमक्खायं, इह खलु थेरेहिं भगवंतेहि एकवीसं सबला पण्णत्ता। कयरे खलु ते थेरेहि भगवंतेहिं एगवीसं सबला पण्णत्ता ?। इमे खलु ते थेरेहिं भगवंतेहिं एगवीसं सबला पण्णत्ता, तं जहा अथ शबल नामका दूसरा अध्ययन ॥२॥ प्रथम अध्ययन में असमाधिस्थानों का निरूपण किया है, असमाधिस्थान के सेवन से शबल दोष की प्राप्ति होती है, अतः प्रथमाध्ययन से संबंध होने पर इस दूसरे अध्ययनमें इक्कीस शबलदोषों का वर्णन करते हुए कहते हैं-'मयं मे' इत्यादि ।। अथवा-असमाधिस्थान का सेवन करने से शवल दोष का भागी होता है । अथवा-शबल स्थान में रहनेसे असमाधि होती है इसलिये असमाधिस्थान का त्याग करने के लिये शबल स्थान का परित्याग करना चाहिये, इस सम्बन्ध से उपस्थित इस शबलाध्ययन को व्याख्याका आरम्भ करते हैं-'मुयं मे' इत्यादि । અથ શબલ નામનું બીજું અધ્યયન છે ૨ પ્રથમ અધ્યયનમાં અસમાધિ સ્થાનોનું નિરૂપણ કર્યું છે, અસમાધિસ્થાનના સેવનથી શબલ દેષની પ્રાપ્તિ થાય છે. તેથી પ્રથમ અધ્યયનની સાથે સબંધ હોવાથી मा भी अध्ययनमा वीस शमन होषानुं वर्णन ४२ता ४३ छे-'मयं में प्रत्याहि. અથવા – અસમાધિસ્થાનનું સેવન કરવાથી શબલ દેશના ભાગી થાય છે. અથવા શબલ સ્થાનમાં રહેવાથી અસમાધિ થાય છે. આ માટે અસમાધિસ્થાનને ત્યાગ કરવા માટે શબલ સ્થાનને પરિત્યાગ કરે જોઈએ. આ સંબંધના કારણથી આ શબલ अध्ययननी व्यायानो माल ४२ छ-'मयं में प्रत्याहि. શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy