SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ।। श्री वीतरागाय नमः ।। जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालजी-महाराज-विरचित मुनिहर्षिणीटीकासमलङ्कृतम् दशाश्रुत स्कन्ध सूत्रम् (मङ्गलाचरणम् ) ( इन्द्रवज्रान्तर्गतबालानामकछन्दः ) श्रीवर्द्धमानं गुणसन्निधानं, सिद्धालये शाश्वतराजमानम् । धर्मोपदेशादिविधेर्निदानं, नमामि भक्त्या जगतीप्रधानम् ॥१॥ (शिखरिणीछन्दः ) चर्तुज्ञानोपेतं जिनवचनपीयूषमतुलं, पिबन्तं कर्णाभ्यामविरति पुटाभ्यां गुणगृहम् । अघौघं भिन्दन्तं सकलजनकल्याणसदनं, प्रणम्य प्रेम्णा तं गुणिषु गुणिनं गौतममिनम् ॥२॥ दशाश्रुतस्कन्धसूत्रकी मुनिहर्षिणी टीका का हिन्दी अनुवाद । शास्त्र की निर्विघ्न समाप्ति के लिये मंगलाचरण करते हैं: " श्रीवर्धमान"-मिति-शाश्वत सिद्धिगतिमें विराजमान, अनन्त केवलज्ञानादि गुणों के निधान श्रुतचारित्र धर्म के उपदेशक और त्रिलोक के वन्दनीय श्रीचरमतीर्थङ्कर वर्धमान स्वामी को मैं (घासीलाल मुनि) भक्तिभावसे नमस्कार करता हूँ ॥ १ ॥ દશાશ્રુતસ્કલ્પસૂત્રની મુનિહર્ષિનું ટીકાને ગુજરાતી અનુવાદ. मायर. શાસ્ત્રની નિર્વિન સમાપ્તિ માટે મંગળાચરણ કરે છે – 'वर्धमान' मिति- नित२ सिद्धिगतिभा विराभान, मनन्त ज्ञाना ગુણેના નિધાન (ભંડાર). કૃતચારિત્ર ધર્મના ઉપદેશક, તથા ત્રિલેકના વન્દનીય શ્રી ચરમતીર્થકર વર્ધમાન સ્વામીને હું(ઘાસીલાલ મુનિ) ભકિતભાવથી નમસ્કાર કરું છું. (૧) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy