SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे अथ सूत्रकारो भगवदुपदेशस्य साफल्यं वर्णयति 'तए णं ' इत्यादि । मूलम् - तए णं बहवे निग्गंथा य निग्गंथीओ य समणस्स भगवओ महावीरस्स अंतिए एयमहं सोच्चा णिसम्म समण भगवं महावीरं वंदति नमसंति, वंदित्ता नर्मसित्ता तस्स ठाणस्स आलोयंति पडिक्कमति जाव अहारिहं पायच्छितं तवोकम्मं पडिवजंति ॥ सू० ५९ ॥ छाया - ततः खलु बहवो निर्ग्रन्याश्च निर्ग्रन्ध्यश्च श्रमणस्य भगवतो महावीरस्यान्तिके एतमर्थं श्रुत्वा निशम्य श्रमणं भगवन्तं महावीरं वन्दन्ते नमस्यन्ति वन्दित्वा नमस्थित्वा तस्य स्थानस्य आलोचयन्ति प्रतिक्राम्यन्ति यावत् यथार्ह प्रायश्चित्तं तपः कर्म प्रतिपद्यन्ते ।। सू० ५९ ।। टीका- ' तए णं' - इत्यादि । ततः = निदानकर्म तत्फलप्ररूपणानन्तरं खलु = निश्चयेन बहवः = अनेके केचिद् ये निदानविचारवन्तः निर्ग्रन्थाः चन्पुनः निर्ग्रन्यः श्रमणस्य भगवतो महावीरस्यान्ति के समीपे एवं पूर्वोक्तस्वरूपम् अर्थ श्रुत्वा कर्णविषयीकृत्य निशम्य = हृद्यत्रधार्य श्रमणं भगवन्तं महावीरं वन्दन्ते= स्तुवन्ति नमस्यन्ति =नमस्कुर्वन्ति वन्दित्वा नमस्थित्वा च तस्य स्थानस्य = निदानकर्मण: आलोचयन्ति = भगवत्समक्षं तद्विषये आलोचनां कुर्वन्ति पापं प्रकाअब सूत्रकार भगवान के उपदेश की सफलता का वर्णन करते हैं - ' तए णं' इत्यादि । निदानकर्म और उसके फल का निरूपण करने के बाद निदानकर्म के विचार वाले अनेक निर्ग्रन्थ और निर्ग्रन्थियाँ श्री श्रमण भगवान महावीर स्वामी से इस पूर्वोक्त अर्थ को सुनकर और हृदय में धारणकर श्रमण भगवान महावीर स्वामी को वन्दन और नम - स्कार करते हैं । फिर, उसी समय उस निदानरूप पापस्थान की ४४२ वे सूत्रकार भगवानना उपदेशनी सतानुं वर्शन रे छे-' तए णं' इत्यादि. નિદાનક તથા તેનાં ફૂલનું નિરૂપણ કર્યાં પછી નિદાનકના વિચારવાળા ઘણા નિત્થા અને નિગ્રન્થીએ શ્રી શ્રમણ ભગવાન મહાવીર સ્વામી પાસેથી એ પૂર્વાંકત અને સાંભળીને હૃદયમા ધારણ કરીને શ્રમણ ભગવાન મહાવીર સ્વામીને વંદન અને નમસ્કાર કરે છે અને પછી તેજ સમયે તે નિદાનરૂપ પાપસ્થાનની શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy