SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० निदानरहितसंयमफलवर्णनम् ४४१ भक्तं चतुर्विधाहारं प्रत्याख्याति परित्यजति, प्रत्याख्याय बहूनि भक्तानि अनेकभक्तानि अनशनया छिनति, छित्त्वा ततः पश्चात् तदनन्तरं चरमैः अन्तिमैः उच्छ्वासनिःश्वासैः सिद्धथति यावत्, यावच्छब्देन बुध्यति, मुच्यमे, परिनिर्वाति, सर्वदुःखानाम् समस्तक्लेशानाम् अन्तं नाशं करोति सिद्धो भवतीत्यर्थः।।सू०५७॥ प्रस्तुतमुपसंहरन्नाह-' एवं' इत्यादि । मूलम्-एवं खलु समणाउसो ! तस्स अणिदाणस्स इमेयारूवे कल्लाणफलविवागे-जं तेणेव भवग्गहणेणं सिज्झइ जाव सव्वदुक्खाणमंतं करेइ ॥ सू० ५८ ॥ छाया-एवं खलु श्रमणा आयुष्मन्तः ! तस्याऽनिदानस्य अयमेनद्रूपः कल्याणफलविपाको-यत् तेनैव भवग्रहणेन सिद्धयति यावत् सर्वदुःखानामन्तं करोति ॥ सू० ५८ ॥ टीका-' एवं खलु'-इत्यादि । हे आयुष्यमन्तः श्रमणाः ! एवं खलु तस्य पूर्वोक्तस्य अनिदानस्य-निदानकर्मरहितस्य अयमेतद्रूपः वक्ष्यमाणलक्षणः कल्याणफलविपाको भवति यत्-यस्माद् निदानाकरणात् तेनैव भवग्रहणेन तस्मिन्नेव भवे सिद्धयति यावत् सर्वदुःखानामन्तं करोति ।। सू० ५८ ॥ शिष्ट आयु को केवलज्ञान से जानकर चौविहार संथारा करते हैं, अनशनद्वारा अनेक भक्तो का छेदन करके अन्तिम-उच्छास निःश्वास के साथ सिद्ध, बुद्ध, मुक्त होकर सब दुःखों का अन्त करते हैं, अर्थात् मोक्षगति को पाते हैं ॥ ॥ सू० ५७ ।। प्रस्तुत विषयका उपसंहार करते हुए कहते हैं-' एवं खलु' इत्यादि । हे आयुष्मान श्रमणो ! जिस निदानरहित क्रिया का यह कल्याणरूप फल होता है कि जिससे वे उसी भवग्रहण से अर्थात् उसी जन्म में सिद्ध होजाते है ॥ सू० ५८ ॥ અવશિષ્ટ આયુને કેવલજ્ઞાનથી જાણીને ચોવિહાર સંથારા કરે છે અનશન દ્વારા અનેક ભકતનાં છેદન કરીને ઉપવાસ કરીને) અન્તિમ ઉસ-નિઃશ્વાસ સાથે સિદ્ધ, બુદ્ધ, મુકત થઈને સર્વે દુ:ખનો અંત કરે છે. અર્થાત્ મેષગતિને પ્રાપ્ત કરે છે. (સૂ૦ પ૭) प्रस्तुत विषयन डा२ ४२त छ-'एवं खलु' त्याह. હે આયુષ્માન શ્રમણ ! આ એવું નિદાનરહિત ક્રિયાનું કલ્યાણરૂપ ફલ થાય છે. કે જેનાથી તે તેજ ભવગ્રહણથી અર્થાત્ તેજ જન્મમાં સિદ્ધ થઈ જાય છે. (સૂ) ૫૮) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy