SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० साधुसम्बन्धिनिदान (९) वर्णनम् तर्हि स कीदृशो भवती ? त्याह-'से गं' इत्यादि । मूलम्-से णं भवइ से जे अणगारा भगवंतो इरियासमिया भासासमिया जाव बंभयारी, तेणं विहारेणं विहरमाणे बहुइं वासाइं सामण्णपरियागं पाउणइ, पाउणित्ता आबाहंसि वा उप्पण्णंसि वा अणुप्पण्णंसि वा बहुई भत्ताई पञ्चक्खाइ, पञ्चक्खित्ता बहुइ भत्ताइं अणसणाए छेदेइ, छेदित्ता आलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा अण्णयरेषु देवलोएसु देवत्ताए उववत्तारो भवइ । एवं खलु समणाउसो ! तस्स णिदाणस्स इमेयारूवे पावफलविवागे जं णो संचाएइ तेणेव भवग्गहणेणं सिज्झिउं जाव सव्वदुक्खाणमंतं करेउं ॥सू०५४॥ ___ छाया-स खलु भवति अथ येऽनगारा भगवन्त ईसिमिता यावत्ब्रह्मचारिणस्तेन विहारेण विहरन् बहूनि वर्षाणि श्रामण्यपर्यायं पालयति पालयित्वा आवाधायामुत्पन्नायां वा अनुत्पन्नायां वा बहूनि भक्तानि प्रत्याख्याति, प्रत्याख्याय, बहूनि भक्तानि अनशनया छिन्द्यात् , छित्त्वाऽऽलोचितः प्रतिक्रान्तः समाधिप्राप्तः, कालमासे कालं कृत्वाऽन्यतमे देवलोकेषु देवतयोपपत्ता भवति । तदेवं खलु श्रमणा आयुष्मन्तः ! तस्य निदानस्याऽयमेतद्रूपः पापफलविपाको यन्न शक्नोति, तेनैव भवग्रहणेन सेद्ध, यावत्सर्वदुःखानामन्तं कर्तुम् ।।मू०५४॥ टीका-'से णं'-इत्यादि । स च पूर्वोक्तश्च भवति-वक्ष्यमाणस्वरूपो भवति-'से' अथ तदनन्तरं ये अनगारा भगवन्तः ईर्यासमिताः युग्यपरिमितभूमिनिरीक्षणपूर्वकं गमनशीलाः, भाषासमिता हितपरिमितनिरवद्यभाषिणः यावत्, तब वह कैसा होता है ? सो कहते हैं-'से गं' इत्यादि । वह अनगार होता है किस प्रकार का होता है ? सो कहते हैं-जो ये अनगार भगवन्त ईर्यासमिति वाले अर्थात् युग्यपरिमितभूमिनिरीक्षणपूर्वक गमन करने बाले भाषासमिति वाले, हितकारी ભગવાન કહે છે--હે ગૌતમ!તે તેજ ભવમાં મોક્ષ પ્રાપ્ત કરી શક્તો નથી. (સૂ) ૫૩) त्यारे ते थाय छ १ ते ४ छे-से गंत्यादि તે અણગાર થાય છે. કેવા પ્રકારને થાય છે? તે કહે છે– જે અનગર ભાગવન્ત ઈસમિતિવાળા અર્થાત યુગ્યપરિમિતભૂમિનિરીક્ષણપૂર્વક ગમન કરવાવાળા, શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy