SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ ४१४ दशाश्रुतस्कन्धसूत्रे दिकेषु बृहत्सम्पत्तिकेषु महाद्युतिकेषु-अतिशयकान्तिमत्सु यावत् प्रभासमानः= सुशोभमानः सन् न अन्येषां-स्वातिरिक्तानां देवानाम् अन्यां स्वीयभिन्नां देवीम् अभियुज्यर=स्वायत्तीकृत्य परिचारयति । आत्मनः स्वस्य चैवात्मानं विकुळ स्त्रीत्वेन परिणमय्य परिचारयति । आत्मीयाः स्वकीया अपि देवी:अभियुज्य परिचारयति । स खलु तस्मादेवलोकात् आयुः क्षयेण३-आयुर्भवस्थितिक्षयेणेत्यर्थः तदेव-पूक्तिमेव यावत् पुंस्त्वेन पुरुषशरीरेण प्रत्यायातिपरा वृत्य जन्म गृह्णाति यावत् किं ते आस्यकाय-मुखाय स्वदते रोचते ॥मू०४२॥ __ अथ निदानकर्मप्रभावमाह-'तस्स गं' इत्यादि । मूलम्-तस्स णं तहप्पगारस्स पुरिसजायस्स तहारूवे समणेवा माहणे वा जाव पडिसुणेज्जा ? हंता पढिसुणेजा जाव से णं सद्दहेज्जा पत्तिएजा रोएज्जा ? णो इणढे समहे ॥ सू० ४३ ॥ छाया-तस्य खलु तथा प्रकाराय पुरुषजाताय तथारूपः श्रमणो वा माहनो वा यावत् प्रतिशृणुयात् ? हन्त ! प्रतिश्रृणुयात् । यावत्स खलु श्रध्यात् , प्रतीयात् रोचेत ? नाऽयमर्थः समर्थः ॥ मू० ४३ ॥ ____टीका-'तस्स'-इत्यादि । तस्य देवलोकादायातस्य खलु निश्चयेन पुरुषजाताय-पुरुषत्वेनोत्पन्नाय तथारूपः श्रमणो वा माहनो वा यावत् प्रतिश्रृणुवहाँ अन्य देवों की देवियों के साथ कामक्रीडा नहीं करता है किन्तु स्वविकुर्वित देवियों से और अपनी निजी देवियों से कामक्रीडा करता हुआ विचरता है । फिर वह आयु भव और स्थिति के क्षय होने पर चवकर यहा मनुष्यलोक में उग्र आदि किसी उत्तम कुल में जन्म लेता है और उसके अनेक दास-दासियां सेवामां रहते हैं और पूछते हैं कि-हे स्वामिन् ! आपकी क्या आज्ञा है ? इत्यादि । इस प्रकार सुखों का अनुभव करता हुआ विचरता है॥ सू० ४२ ॥ પ્તિશાળી દેવ થાય છે. અને ત્યાં બીજા દેવોની દેવીઓ સાથે કામક્રીડા કરતા નથી, કિંતુ સ્વવિકૃવિત દેવીઓ સાથે તથા પિતાની નિજી દેવીઓ સાથે કામક્રીડા કરતા વિચરે છે. પછી ત્યાંથી આયુ ભવ અને સ્થિતિને ક્ષય થતાં વીને અહીં મનુષ્યલેકમાં ઉગ્ર આદિ કેઈ ઉત્તમ કુળમાં જન્મ લે છે અને અનેક દાસ દાસીઓ તેની सेवामा २ छे. अने पूछे थे 3-3 स्वामिन् ! मापनी शुभाशा छ ? त्यादि. मा प्रकारे सुभानी अनुसय ४२i वियरे छे. (सू. ४२) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy