SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० पुरुषसम्बन्धीनिर्ग्रन्थीनिदान (४) वर्णनम् ३९९ यणिज्जा जाव अभिलसणिजा, तं दुक्खं खल्लु इत्थित्तणए, पुमत्तणं साहु ॥ सू० ३४ ॥ छाया-दुःखं खलु स्त्रीत्वे-दुस्सञ्चाराणि ग्रामाऽन्तराणि यावत् संनिवेशान्तराणि । तद् यथानामकम्-आम्रपेशिकेति वा, मातुलिङ्गपेशिकेति वा, आम्रातकपेशिकेति वा, मांसपेशिकेति वा इक्षुरखण्डिकेति वा, शाल्मलीफलिकेति वा, बहुजनस्याऽऽस्वादनीया, प्रार्थनीया, स्पृहणीया, अभिलषणीया, एवमेव स्त्रीरपि बहुजनस्याऽऽस्वादनीया यावद्भिलपणीया, तद् दुःखं खलु स्त्रीत्वे, पुंस्त्वं खलु साधु ॥ मू० ३४॥ टीका-दुक्खं खलु'-इत्यादि । स्त्रीत्वे दुःखम्, तदेवविशदयतिदुस्सञ्चाराणि दुःखेन गन्तव्यानि, ग्रामान्तराणि अन्ये ग्रामाः-ग्रामान्तराणि यावत्-सन्निवेशान्तराणि-सनिवेशा नगराबहिर्निवासाः, अन्ये सन्निवेशाः-सनिवेशान्तराणि दुस्सञ्चाराणि भवन्तीति । यावच्छब्देन नगराऽऽकरादयो गृह्यन्ते । तद् यथानामकम्-यथा येन प्रकारेण नामेति दृष्टान्तपदर्शने-आम्रपेशिका आम्रफलस्याऽऽतखण्डः इति, वा अथवा मातुलिङ्गपेशिका-बीजपूरफलस्य-आयतः खण्डः, वा अथवा आम्रातकपेशिका-कपीतनफलस्यायतखण्ड:-'अंबाडा' इति ख्यातफलस्य खण्डः, मांसपेशिका इति, वा अथवा इक्षुखण्डिका इति वा, शाल्मलीफलिका इति वा । एताः सर्वा बहुजनस्य आस्वादनीया-आस्वादन अब उस निदान का प्रकार कहते हैं-दुक्खं खलु' इत्यादि । स्त्री होने में दुःख है क्यों कि वह एक गाम से दूसरे गाम अथवा नगर यावत् संनिवेश (गामके बहार की वस्ती) आदि में अकेली नहीं जा सकती। इसी को दृष्टान्त द्वारा स्पष्ट करते हैंजिस प्रकार आमकी पेशी (कतली) हो, मातुलिङ्ग-बिजौरा की पेशी हो, अथवा आम्रातक-कपोतन 'अंबाडा' नामका स्वादिष्ट फलविशेष, उसकी पेशी हो, अथवा मासका पेशी हो, ये इक्षु-गन्नेका टुकडा हो, अथवा शाल्मलीकी फली हो, ये सब चीजें जिस प्रकार सबके वे मानिनन २ छ-'दुक्खं खलु याह. સ્ત્રી કહેવામાં દુ:ખ છે કેમકે તે એક ગામથી બીજે ગામ કે નગર યાવત, સંનિવેશ (પરા) આદિમાં એકલી જઈ શકતી નથી. અને દષ્ટાંતથી સ્પષ્ટ કરે છે– रवीशते शनी २ (२२) छाय, मातुलिंग-मिसरानी पेशी डाय, अथवा आम्रातक-चीतन, (Bist)ममा नामनां स्वादिष्ट विशेष तेनी पेशी डाय, मया માંસની પેશી હેય, અથવા કુ-શેરડી હેય, અથવા શાહમલીની ફલી હોય, એ શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy